Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): niṣkevalya śastra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15061
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
eṣa panthaitat karmaitad brahmaitat satyam // (1) Par.?
tasmān na pramādyet tan nātīyāt // (2) Par.?
na hy atyāyan pūrve ye 'tyāyaṃs te parābabhūvuḥ // (3) Par.?
tad uktam ṛṣiṇā // (4) Par.?
prajā ha tisro atyāyam īyur ny anyā arkam abhito viviśre / (5.1) Par.?
bṛhaddha tasthau bhuvaneṣv antaḥ pavamāno harita ā viveśeti // (5.2) Par.?
prajā ha tisro atyāyam īyur iti yā vai tā imāḥ prajās tisro atyāyam āyaṃs tānīmāni vayāṃsi vaṅgāvagadhāś cerapādāḥ // (6) Par.?
ny anyā arkam abhito viviśra iti tā imāḥ prajā arkam abhito niviṣṭā imam evāgnim // (7) Par.?
bṛhaddha tasthau bhuvaneṣv antar ity ada u eva bṛhad bhuvaneṣv antar asāv ādityaḥ // (8) Par.?
pavamāno harita ā viveśeti vāyur eva pavamāno diśo harita āviṣṭaḥ // (9) Par.?
Duration=0.016023874282837 secs.