Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): niṣkevalya śastra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15066
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uktham uktham iti vai prajā vadanti tad idam evoktham iyam eva pṛthivīto hīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca // (1) Par.?
tasyāgnir arko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute // (2) Par.?
antarikṣam evoktham antarikṣaṃ vā anupatanty antarikṣam anudhāvayanti tasya vāyur arko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute // (3) Par.?
asāv eva dyaur uktham amutaḥpradānāddhīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca tasyāsāv ādityo 'rko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute // (4) Par.?
ity adhidaivatam // (5) Par.?
athādhyātmam // (6) Par.?
puruṣa evoktham ayam eva mahān prajāpatir aham uktham asmīti vidyāt // (7) Par.?
tasya mukham evokthaṃ yathā pṛthivī tathā // (8) Par.?
tasya vāg arko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute // (9) Par.?
nāsike evokthaṃ yathāntarikṣaṃ tathā // (10) Par.?
tasya prāṇo 'rko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute // (11) Par.?
tad etad bradhnasya viṣṭapaṃ yad etan nāsikāyai vinatam iva // (12) Par.?
lalāṭam evokthaṃ yathā dyaus tathā // (13) Par.?
tasya cakṣur arko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute // (14) Par.?
samānam aśītayo 'dhyātmaṃ cādhidaivataṃ cānnam evānnena hīmāni sarvāṇi bhūtāni samanantī3ṃ annenemaṃ lokaṃ jayaty annenāmuṃ tasmāt samānam aśītayo 'dhyātmaṃ cādhidaivataṃ cānnam eva // (15) Par.?
tad idam annam annādam iyam eva pṛthivīto hīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca // (16) Par.?
yaddha kiñcedaṃ prertā3i tad asau sarvam atti yad u kiñcātaḥ praitī3ṃ tad iyaṃ sarvam atti seyam ity ādyāttrī // (17) Par.?
attā ha vā ādyo bhavati // (18) Par.?
na tasyeśe yan nādyād yad vainaṃ nādyuḥ // (19) Par.?
Duration=0.045704126358032 secs.