Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): niṣkevalya śastra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15101
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
taṃ prapadābhyāṃ prāpadyata brahmemaṃ puruṣaṃ yat prapadābhyāṃ prāpadyata brahmemaṃ puruṣaṃ tasmāt prapade tasmāt prapade ity ācakṣate śaphāḥ khurā ity anyeṣāṃ paśūnām // (1) Par.?
tad ūrdhvam udasarpat tā ūrū abhavatām // (2) Par.?
uru gṛṇīhīty abravīt tad udaram abhavat // (3) Par.?
urv eva me kurv ity abravīt tad uro 'bhavat // (4) Par.?
udaraṃ brahmeti śārkarākṣyā upāsate hṛdayaṃ brahmety āruṇayo brahmāhaiva tā3i // (5) Par.?
ūrdhvaṃ tv evodasarpat tacchiro 'śrayata yacchiro 'śrayata tacchiro 'bhavat tacchirasaḥ śirastvam // (6) Par.?
tā etāḥ śīrṣañchriyaḥ śritāś cakṣuḥ śrotraṃ mano vāk prāṇaḥ // (7) Par.?
śrayante 'smiñchriyo ya evam etac chirasaḥ śirastvaṃ veda // (8) Par.?
tā ahiṃsantāham uktham asmy aham uktham asmīti // (9) Par.?
tā abruvan hantāsmāccharīrād utkrāmāma tad yasminn utkrānta idaṃ śarīraṃ patsyati tad ukthaṃ bhaviṣyatīti // (10) Par.?
vāg udakrāmad avadann aśnan pibann āstaiva // (11) Par.?
cakṣur udakrāmad apaśyann aśnan pibann āstaiva // (12) Par.?
śrotram udakrāmad aśṛṇvann aśnan pibann āstaiva // (13) Par.?
mana udakrāman mīlita ivāśnan pibann āstaiva // (14) Par.?
prāṇa udakrāmat tat prāṇa utkrānte 'padyata // (15) Par.?
tad aśīryatāśārītī3ṃ tac charīram abhavat taccharīrasya śarīratvam // (16) Par.?
śīryate ha vā asya dviṣan pāpmā bhrātṛvyaḥ parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda // (17) Par.?
tā ahiṃsantaivāham uktham asmy aham uktham asmīti // (18) Par.?
tā abruvan hantedaṃ punaḥ śarīraṃ praviśāma tad yasmin naḥ prapanna idaṃ śarīram utthāsyati tad ukthaṃ bhaviṣyatīti // (19) Par.?
vāk prāviśad aśayad eva // (20) Par.?
cakṣuḥ prāviśad aśayad eva // (21) Par.?
śrotraṃ prāviśad aśayad eva // (22) Par.?
manaḥ prāviśad aśayad eva // (23) Par.?
prāṇaḥ prāviśat tat prāṇe prapanna udatiṣṭhat tad uktham abhavat // (24) Par.?
tad etad ukthā3ṃ prāṇa eva // (25) Par.?
prāṇa uktham ity eva vidyāt // (26) Par.?
taṃ devā abruvaṃs tvam uktham iti tvam idaṃ sarvam asi tava vayaṃ smas tvam asmākam asīti // (27) Par.?
tad apy etad ṛṣiṇoktam // (28) Par.?
tvam asmākaṃ tava smasīti // (29) Par.?
Duration=0.055891990661621 secs.