Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): niṣkevalya śastra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15110
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āpā3 ity āpa iti tad idam āpa evedaṃ vai mūlam adas tūlam ayaṃ pitaite putrā yatra ha kva ca putrasya tat pitur yatra vā pitus tad vā putrasyety etat tad uktaṃ bhavati // (1) Par.?
etaddha sma vai tad vidvān āha mahidāsa aitareya āhaṃ māṃ devebhyo veda o mad devān vedetaḥpradānā hy eta itaḥ saṃbhṛtā iti // (2) Par.?
sa eṣa giriś cakṣuḥ śrotraṃ mano vāk prāṇas taṃ brahmagirir ity ācakṣate // (3) Par.?
girati ha vai dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda // (4) Par.?
sa eṣo 'suḥ sa eṣa prāṇaḥ sa eṣa bhūtiś cābhūtiś ca // (5) Par.?
taṃ bhūtir iti devā upāsāṃcakrire te babhūvus tasmāddhāpyetarhi supto bhūr bhūr ity eva praśvasiti // (6) Par.?
abhūtir ity asurās te ha parābabhūvuḥ // (7) Par.?
bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evam veda // (8) Par.?
sa eṣa mṛtyuś caivāmṛtaṃ ca // (9) Par.?
tad uktam ṛṣiṇā // (10) Par.?
apāṅ prāṅ eti svadhayā gṛbhīta ity apānena hy ayaṃ yataḥ prāṇo na parāṅ bhavati // (11) Par.?
amartyo martyenā sayonir ity etena hīdaṃ sarvaṃ sayoni martyāni hīmāni śarīrāṇī3ṃ amṛtaiṣā devatā // (12) Par.?
tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam iti nicinvanti haivemāni śarīrāṇī3ṃ amṛtaivaiṣā devatā // (13) Par.?
amṛto ha vā amuṣmiṃl loke sambhavaty amṛtaḥ sarvebhyo bhūtebhyo dadṛśe ya evaṃ veda ya evaṃ veda // (14) Par.?
Duration=0.030129909515381 secs.