Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): niṣkevalya śastra, prāṇa etc.

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15119
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
viśvāmitraṃ hy etad ahaḥ śaṃsiṣyantam indra upaniṣasāda // (1) Par.?
sa hānnam ity abhivyāhṛtya bṛhatīsahasraṃ śaśaṃsa tenendrasya priyaṃ dhāmopeyāya // (2) Par.?
tam indra uvāca ṛṣe priyaṃ vai me dhāmopāgāḥ sa vā ṛṣe dvitīyaṃ śaṃseti // (3) Par.?
sa hānnam ity evābhivyāhṛtya bṛhatīsahasraṃ śaśaṃsa tenendrasya priyaṃ dhāmopeyāya // (4) Par.?
tam indra uvāca ṛṣe priyaṃ vai me dhāmopāgāḥ sa vā ṛṣe tṛtīyaṃ śaṃseti // (5) Par.?
sa hānnam ity evābhivyāhṛtya bṛhatīsahasraṃ śaśaṃsa tenendrasya priyaṃ dhāmopeyāya // (6) Par.?
tam indra uvāca ṛṣe priyaṃ vai me dhāmopāgā varaṃ te dadāmīti // (7) Par.?
sa hovāca tvām eva jānīyām iti // (8) Par.?
tam indra uvāca prāṇo vā aham asmy ṛṣe prāṇas tvaṃ prāṇaḥ sarvāṇi bhūtāni prāṇo hy eṣa ya eṣa tapati sa etena rūpeṇa sarvā diśo viṣṭo 'smi tasya me 'nnaṃ mitraṃ dakṣiṇaṃ tad vaiśvāmitram eṣa tapann evāsmīti hovāca // (9) Par.?
Duration=0.034171104431152 secs.