Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): niṣkevalya śastra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15127
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya tāni vyañjanāni taccharīraṃ yo ghoṣaḥ sa ātmā ya ūṣmāṇaḥ sa prāṇaḥ // (1) Par.?
etaddha sma vai tad vidvān vasiṣṭho vasiṣṭho babhūva tata etan nāmadheyaṃ lebhe // (2) Par.?
etad u haivendro viśvāmitrāya provācaitad u haivendro bharadvājāya provāca tasmāt sa tena bandhunā yajñeṣu hūyate // (3) Par.?
tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasya ṣaṭtriṃśatam akṣarāṇāṃ sahasrāṇi bhavanti tāvanti śatasaṃvatsarasyāhnāṃ sahasrāṇi bhavanti vyañjanair eva rātrīr āpnuvanti svarair ahāni // (4) Par.?
tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasya parastāt prajñāmayo devatāmayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti ya evaṃ veda // (5) Par.?
tad yo 'haṃ so 'sau yo 'sau so 'ham // (6) Par.?
tad uktam ṛṣiṇā // (7) Par.?
sūrya ātmā jagatas tasthuṣaś ceti // (8) Par.?
etad u haivopekṣetopekṣeta // (9) Par.?
Duration=0.0173499584198 secs.