Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for success in discussions

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15235
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto brahmavarcasyānām / (1.1) Par.?
rathantaraṃ vāmadevyaṃ śyaitaṃ mahānāmnyo yajñāyajñīyam ity eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāno brahmavarcasvī bhavati // (1.2) Par.?
kas tam indreti dvikaṃ prayuñjāno brahmavarcasvī bhavati / (2.1) Par.?
śraddhā cāsya bhavati // (2.2) Par.?
jagṛhmā ta iti ṣaḍvargaṃ prayuñjāno brahmavarcasvī bhavati // (3.1) Par.?
aṣṭarātropoṣito brāhmīm utthāpya prajāpater hṛdayenābhigīya sahasrakṛtvaḥ prāśnīyācchrutinigādī bhavati // (4.1) Par.?
puṣpāṇi vāsyā udakena saṃvatsaraṃ yaṇvena prāśnīyācchrutinigādī bhavati // (5.1) Par.?
māsaṃ somabhakṣaḥ syāt sadasaspatim adbhutam ity etena śrutinigādī bhavati // (6.1) Par.?
sadā vaitat prayuñjīta / (7.1) Par.?
śrutinigādī bhavati // (7.2) Par.?
bhāradvājikāyā jihvām utthāpya tad ahaś cūrṇaṃ kārayitvā madhusarpirbhyāṃ saṃyūya prāg annaprāśanāt kumāraṃ prāśayed indram id gāthino bṛhad ity etena śrutinigādī bhavati // (8.1) Par.?
haridrāyās tulāvarārddhaṃ cūrṇayitvaitenaiva kalpena saṃvatsaraṃ yaṇvena prāśnīyācchrutinigādī bhavati // (9.1) Par.?
vacām etena kalpena vāco vratena pūrveṇa prāśnīyācchrutinigādī bhavati // (10.1) Par.?
matsyākṣakaśaṅkhapuṣpīvacākeraḍīghṛtāni bārhadgireṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram / (11.1) Par.?
etenaiva prāśnīyāt / (11.2) Par.?
śrutinigādī bhavati // (11.3) Par.?
vacāyās trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya vāco vratenottareṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram / (12.1) Par.?
taṃ maṇiṃ kaṇṭhena śirasā vā dhārayan kathāsu śreyān bhavati // (12.2) Par.?
vacāṃ madhukam ity ete āsye 'vadhāyāpāṃ phenenety etan manasānudrutyānte svāhākāreṇa nigīrya rājanvān aham arājakas tvam asīty uktvā vivadet / (13.1) Par.?
parṣadi rājani cottaravādī bhavaty uttaravādī bhavati // (13.2) Par.?
Duration=0.041962146759033 secs.