Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): third pressing, tṛtīyasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15520
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dve vāvedam agre savane āstām // (1) Par.?
dvābhyāṃ vāvedaṃ savanābhyāṃ devā agre vyajayanta // (2) Par.?
tān vijitya yathālokam āsīnān indra etyābravīt trīṇi chandāṃsi trayaḥ prāṇāpānavyānās traya ime lokās trir deveṣv ity āhur eta imāni trīṇi savanāni karavāmeti // (3) Par.?
te 'bruvan na śakṣyāmo 'nena nvāva vayaṃ pūrveṇa karmaṇā pariśrāntāḥ sma iti // (4) Par.?
sa indro 'bravīt sa vā ahaṃ mad evādhi tṛtīyasavanaṃ nirmimā iti // (5) Par.?
sa ātmana evādhi tṛtīyasavanaṃ niramimīta // (6) Par.?
tad indro ha vā etad devatānāṃ yat tṛtīyasavanam // (7) Par.?
indreṇa hāsya devatānāṃ stutaṃ bhavati ya evaṃ vidvāṃs tṛtīyasavanena stute // (8) Par.?
dhītam iva vai tṛtīyasavanam // (9) Par.?
jāgataṃ suparṇa āharann adhayat // (10) Par.?
tad etat pīḍitam iva // (11) Par.?
svādiṣṭhayeti svadayanty evainat tena // (12) Par.?
madiṣṭhayeti rasam evāsmiṃs tan madaṃ dadhati // (13) Par.?
āśiram avanayanti paśunā caranty aivainat tena pyāyayanti // (14) Par.?
rakṣohā viśvacarṣaṇir abhi yonim ayohata iti pūrvayor evaiṣa savanayor abhisaṃkramaḥ // (15) Par.?
tāsu gāyatram uktabrāhmaṇam // (16) Par.?
Duration=0.030881881713867 secs.