Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): third pressing, tṛtīyasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15523
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atho haitad avacchinnam ivaiva mādhyaṃdināt savanāt tṛtīyasavanam // (1) Par.?
te devā etad vyavekṣyāvidur avacchinnam iva vā idaṃ mādhyaṃdināt savanāt tṛtīyasavanam iti // (2) Par.?
ta etat sāmāpaśyan // (3) Par.?
tenaitat samadadhuḥ // (4) Par.?
yat samadadhus tad v eva saṃhitasya saṃhitatvam // (5) Par.?
saṃhitaṃ hāsyaitat tṛtīyasavanam anavacchinnaṃ bhavati ya evaṃ veda // (6) Par.?
athoṣṇikkakubhau // (7) Par.?
uṣṇikkakubbhyāṃ vā indro vṛtrāya vajram udayacchad gāyatryos tiṣṭhan / (8.1) Par.?
te enaṃ nodayacchatām // (8.2) Par.?
tayoś catuṣpadaḥ paśūn upādadhād gāṃ cāśvaṃ cājāṃ cāviṃ ca // (9) Par.?
te enam udayacchatām // (10) Par.?
sa uṣṇikkakubhos tiṣṭhan sabhapauṣkale bāhū kṛtvā prāharat // (11) Par.?
tam ahan // (12) Par.?
hanti dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda // (13) Par.?
Duration=0.02377986907959 secs.