Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): third pressing, tṛtīyasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15524
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa prācānyena padā prābhraṃśata pratīcānyena // (1) Par.?
yena prācā prābhraṃśata sā kakub abhavat // (2) Par.?
tasmāt kakubhaḥ pūrvārdhe 'kṣarāṇi bhūyiṣṭhāni // (3) Par.?
atha yena pratīcā prābhraṃśata soṣṇig abhavat // (4) Par.?
tasmād uṣṇiho jaghanārdhe 'kṣarāṇi bhūyiṣṭhāni // (5) Par.?
te ete chandasī dhenuś caivānaḍvāṃś ca // (6) Par.?
tasmāt paśavaḥ pūrvārdhena ca jaghanārdhena ca bhūyiṣṭhaṃ bhuñjanti // (7) Par.?
vahanti pūrvārdhena duhre ca jaghanārdhena pra ca janayanti // (8) Par.?
ubhayaṃ dhenupayasaṃ cānaḍutpayasaṃ cāvarunddhe ya evaṃ veda // (9) Par.?
Duration=0.024208068847656 secs.