Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): third pressing, tṛtīyasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15530
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tāni hāsyai darśayāṃcakāra // (1) Par.?
tāni hāsyai chandayāṃcakruḥ // (2) Par.?
sa vā ehīti hovāca // (3) Par.?
ko nāmāsīti // (4) Par.?
sumitro nāmeti // (5) Par.?
kalyāṇaṃ vai te nāmeti hovāca // (6) Par.?
tau ha saṃnipedāte // (7) Par.?
tasyāṃ ha yadārthaṃ cakre 'tha haināṃ tad evābhisaṃjagrāha // (8) Par.?
sā hovāca nanv are tvaṃ sumitro 'vocathā iti // (9) Par.?
sa hovāca sumitra evāha sumitrāyāsmi durmitro durmitrāyeti // (10) Par.?
sa etāni saumitrāṇi sāmāny apaśyat // (11) Par.?
tair astuta // (12) Par.?
tair indram āhvayat // (13) Par.?
sa indra etam ānuṣṭubhaṃ vajram udyatyādravat // (14) Par.?
purojitī vo andhasaḥ sutāya mādayitnave apa śvānaṃ śnathiṣṭana sakhāyo dīrghajihviyam ity evāsyai prāhan // (15) Par.?
tā etā bhrātṛvyaghnyo rakṣoghnya ṛcaḥ // (16) Par.?
hanti dviṣantaṃ bhrātṛvyam apa rakṣaḥ pāpmānaṃ hata etābhir ṛgbhis tuṣṭuvānaḥ // (17) Par.?
yo dhārayā pāvakayā pariprasyandate suta indur aśvo na kṛtviyas taṃ duroṣam abhī naraḥ somaṃ viśvācyā dhiyā yajñāya santv adraya iti pūrvayor evaiṣa savanayor abhisaṃkramaḥ // (18) Par.?
tāsu śyāvāśvam // (19) Par.?
śyāvāśvaṃ vā ārcanānasaṃ samiddhāraṃ paretaṃ pratisattriṇo hitvā svargaṃ lokam āyan // (20) Par.?
so 'kāmayatānūtpateyaṃ svargaṃ lokaṃ pratisattribhiḥ saṃgaccheyeti // (21) Par.?
sa etat sāmāpaśyat // (22) Par.?
tenāstuta // (23) Par.?
Duration=0.095510959625244 secs.