Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): third pressing, tṛtīyasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15531
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
purojitī vo andhasa ehy ā sūtāya mādayitnavā ehy ā āpa śvānaṃ śnāthiṣṭānā // (1) Par.?
tam ai ho vā ehy ā ity eva marutaḥ svarge loka upāhvayanta // (2) Par.?
tato vai sa pratisattribhiḥ samagacchata // (3) Par.?
sa haiṣa marudbhir eva saha śyāvāśvaḥ // (4) Par.?
tad etat svargyaṃ sāma // (5) Par.?
aśnute svargaṃ lokaṃ ya evaṃ veda // (6) Par.?
yad u śyāvāśva ārcanānaso 'paśyat tasmāc chyāvāśvam ity ākhyāyata // (7) Par.?
indro vai tṛtīyasavanād bībhatsamāna udakrāmat // (8) Par.?
dhītam iva hy āsīt // (9) Par.?
tam etena viśve devāḥ sāmnāhvayanta o ho i yā iti // (10) Par.?
tato vā indras tṛtīyasavanam upāvartata // (11) Par.?
tato 'smād anapakramy abhavat // (12) Par.?
tad etat sendraṃ sāma // (13) Par.?
sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda // (14) Par.?
tat svāraṃ bhavati // (15) Par.?
prāṇo vai svaraḥ // (16) Par.?
vīva vā ete prāṇair ṛdhyante ye yajñiyasya karmaṇo 'tipādayanti yadi vā nātipādayanti // (17) Par.?
ko hi tad veda yadi te 'ti vā pādayanti na vā // (18) Par.?
tad yat svāraṃ bhavati prāṇair eva tat samṛdhyante // (19) Par.?
Duration=0.049752950668335 secs.