Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): third pressing, tṛtīyasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15532
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāndhīgavam // (1) Par.?
madhyenidhanaṃ bhavati pratiṣṭhāyai // (2) Par.?
samudraṃ vā ete 'nārambhaṇaṃ praplavante ya ārbhavaṃ pavamānam upayanti // (3) Par.?
tad yan madhyenidhanaṃ bhavati pratiṣṭhityā eva // (4) Par.?
tad yathā vā adaḥ samudraṃ prasnāya dvīpaṃ vittvopotsnāya viśrāmyann āsta evaṃ ha vā etan nidhanam upetya kāmaṃ viśrāmyanta āsīrann astuvānāḥ // (5) Par.?
tad aiḍaṃ bhavati // (6) Par.?
paśavo vā iḍā // (7) Par.?
paśavaḥ kṛtsnam annādyam // (8) Par.?
yo vā anavaso 'dhvānaṃ praiti nainaṃ sa samaśnute // (9) Par.?
atha yaḥ sāvasaḥ praiti sa evainaṃ samaśnute // (10) Par.?
ayaṃ vāva samudro 'nārambhaṇo yad idam antarikṣam // (11) Par.?
tasya nānavasenetthaṃ gatir asti nettham // (12) Par.?
tad etat paśūn eva kṛtsnam annādyam avasaṃ kṛtvā yanti // (13) Par.?
śāktyā annādyakāmā adīkṣanta // (14) Par.?
sa etad andhīguḥ śāktyaḥ sāmāpaśyat // (15) Par.?
tenāstuta // (16) Par.?
tasyaitāṃ daśākṣarāṃ virājaṃ madhyata upayanti // (17) Par.?
daśākṣarā virāṭ // (18) Par.?
annaṃ virāṭ // (19) Par.?
tato vai te virājam annādyam avārundhata // (20) Par.?
tad etad virājo 'nnādyasyāvaruddhiḥ sāma // (21) Par.?
ava virājam annādyaṃ runddhe 'nnādaḥ śreṣṭhaḥ svānāṃ bhavati ya evaṃ veda // (22) Par.?
yad v andhīguḥ śāktyo 'paśyat tasmād āndhīgavam ity ākhyāyate // (23) Par.?
Duration=0.061498880386353 secs.