Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): third pressing, tṛtīyasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15538
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir ha khalu vā eṣa yaḥ saṃvatsaraḥ // (1) Par.?
sa ha sa ṣaṇ māso 'nyataram anyataraṃ pādam udgrāhaṃ tiṣṭhati // (2) Par.?
sa yadoṣṇam udgṛhṇāty atha hedam upary uṣṇo bhavaty adha u ha tadā śīto bhavati // (3) Par.?
tasmād grīṣma upary uṣṇo 'dhaḥ śītam adhigamyate // (4) Par.?
tasmād u grīṣme śītāḥ kūpyā apa udāharanti // (5) Par.?
atha yadā śītam udgṛhṇāty atha hedam upari śīto bhavaty adha u ha tadoṣṇo bhavati // (6) Par.?
tasmāddhemann upari śīto 'dha uṣṇam adhigamyate // (7) Par.?
tasmād u hemann uṣṇāḥ kūpyā apa udāharanti // (8) Par.?
evaṃ ha vā eṣa prajāpatiḥ saṃvatsaraḥ prajā bibharti // (9) Par.?
atha ha vā etaṃ saumyaṃ carum āharanti // (10) Par.?
yaddha vā udgātur yajña ūnaṃ vātiriktaṃ vā kurvato mīyate yamalokaṃ ha vā asya tad gacchati // (11) Par.?
taddhāpi mṛtodīriṇa āhur yamasyaitat sabhāyām apaśyāma iti // (12) Par.?
tad etena punar āhriyate yad etaṃ saumyaṃ carum āharanti // (13) Par.?
taṃ hāvekṣeta yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi manasi me cakṣur adhāś cakṣuṣi me mana āyuṣmatyā ṛco mā chaitsi mā sāmno bhāgadheyād vi yoṣam iti // (14) Par.?
taddhāpi chāyāṃ paryavekṣetātmano 'praṇāśāya // (15) Par.?
atho sarpiṣo 'kṣyor ādadhīta cakṣuṣa āpyāyanāya // (16) Par.?
tad api vijñānam asat // (17) Par.?
ya ātmānaṃ na paripaśyed apetāsuḥ sa syāt // (18) Par.?
tasmāt satyād apy ājyaṃ bhūya ānīya pary evātmānaṃ didṛkṣeta sarvasyāyuṣo 'varuddhyai // (19) Par.?
Duration=0.036034107208252 secs.