Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): third pressing, tṛtīyasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15539
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aṅgirasāṃ vai sattram āsīnānāṃ śarkarā akṣiṣv ajāyanta // (1) Par.?
te 'kāmayantānandhāḥ syāma prapaśyemeti // (2) Par.?
ta etaṃ saumyaṃ śyāmaṃ carum akṣiṣv ādadhata // (3) Par.?
tam etena mantreṇādadhata yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi tad dadhātv iti // (4) Par.?
tato vai te 'nandhā abhavan prāpaśyan // (5) Par.?
anandho haiva bhavati prapaśyati ya evaṃ veda // (6) Par.?
tad āhuḥ prāśyā3 na prāśyā3 iti // (7) Par.?
sa yo 'nūcānaḥ sann ayaśa ṛtaḥ syāt sa hi taṃ prāśnīyāt // (8) Par.?
anūcāna iha vā alaṃ yaśase // (9) Par.?
sa yo 'nūcānaḥ sann ayaśa ṛto bhavaty amuṃ ha vai tasya lokaṃ yaśo gataṃ bhavati // (10) Par.?
tad etena punar āhriyate yad etaṃ saumyaṃ śyāmaṃ caruṃ prāśnāti // (11) Par.?
tad u hovāca śāṭyāyanir naivaiṣa prāśyaḥ kas tato yaśa āhared yatra bhūyasī rātrīr vatsyan syād iti // (12) Par.?
tasmād u haitaṃ naiva prāśnīyāt // (13) Par.?
Duration=0.0258948802948 secs.