Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): third pressing, tṛtīyasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15549
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vayo vai yajñāyajñīyam // (1) Par.?
sa yaṃ kāmayeta yajamānaṃ svargalokaḥ syād iti vayo yajñā vo agnaya ity asya prastuyāt // (2) Par.?
vaya evainaṃ śakuno bhūtvā svargaṃ lokaṃ vahati // (3) Par.?
tad u tad anāyuṣyam iva // (4) Par.?
pramathitam iva vā etad yad vayo 'nālayam iva // (5) Par.?
tasmād evaṃ na prastuyāt // (6) Par.?
o yirā yirā cā dākṣāsā iti // (7) Par.?
yad girā girā ceti brūyād agnir vaiśvānaro yajamānaṃ giret // (8) Par.?
atha yad o yirā yirā cā dākṣāsā ity āha annaṃ vā irā annādyam eva tad agner vaiśvānarasya mukhato 'pidadhāti // (9) Par.?
īśvaro ha tu rūkṣo bhavitor yad o yirā yirā cā dākṣāsā iti brūyāt // (10) Par.?
o yirā ihā cā dākṣāsā ity eva brūyāt // (11) Par.?
Duration=0.024183988571167 secs.