Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): third pressing, tṛtīyasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15550
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tathā ha na rūkṣo bhavati // (1) Par.?
etaddha sma vai taṃ pūrve brāhmaṇā mīmāṃsante ka u svid adya śiṃśumāryai vyāttam atiproṣyata iti // (2) Par.?
eṣā ha vā ekāyane śiṃśumārī pratīpaṃ vyādāya tiṣṭhati yad yajñāyajñīyam // (3) Par.?
tasyā etad annādyam eva mukhato 'pidhāya svasty atyeti // (4) Par.?
popriṃ vayam amṛtaṃ jāto vā iti // (5) Par.?
yat pra pra vayam iti brūyāt pramāyuko yajamānaḥ syāt // (6) Par.?
atha yat poprim ity āhaiṣa evāsmai poprir bhavati // (7) Par.?
hiṃ māyi dāyivam iti // (8) Par.?
yad dāsam iti brūyād dāsuko yajamānaḥ syāt // (9) Par.?
atha yad dāyivam ity āha divaṃ saṃstuto yajño gamayitavya ity āhur divam evaitat saṃstutaṃ yajñaṃ gamayanti // (10) Par.?
priyaṃ mitraṃ nu śaṃsiṣam iti // (11) Par.?
yat priyaṃ mitraṃ na śaṃsiṣam iti brūyān na priyaṃ mitraṃ śaṃseta // (12) Par.?
atha yat priyaṃ mitraṃ nu śaṃsiṣam ity āha priyam eva mitraṃ śaṃsate // (13) Par.?
Duration=0.021311044692993 secs.