Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): third pressing, tṛtīyasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15551
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāyāṃ māyitrān nū śāṃsīṣām ūrjo napātaṃ sa hy āyumā iti // (1) Par.?
yan nāyumeti brūyān nāyuṣmān yajamānaḥ syāt // (2) Par.?
atha yad āyumety āhāyur evaitad udgātātmaṃś ca yajamāne ca dadhāti // (3) Par.?
hiṃ māyi smāyūḥ āśemā havyadātayā vu vā iti // (4) Par.?
yad dāśemeti brūyād daṃśukā enaṃ syuḥ // (5) Par.?
atha yad āśemety āhāśnuta eva // (6) Par.?
āśemā hāvyādātāyāyi bhuvad vājeṣv avitā bhūvāddhiṃ māyi vārdhā iti // (7) Par.?
vṛddha iva hy etarhi yajño bhavati // (8) Par.?
uta trātā bahūnām iti // (9) Par.?
yat tanūnām iti brūyāt tanur iva yajamānaḥ syāt // (10) Par.?
atha yad bahūnām ity āha bahūnām evainam etat trātāraṃ karoti // (11) Par.?
Duration=0.020983934402466 secs.