Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15801
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śṛtaṃ havī3ḥ śamitar iti // (1.1) Par.?
śṛtam iti śamitā triḥ pratyāha // (2.1) Par.?
triḥ pracyute hṛdayam uttamaṃ karoti // (3.1) Par.?
uttarataḥ parītya pṛṣadājyena hṛdayam abhighārayati / (4.1) Par.?
saṃ te manasā manaḥ saṃ prāṇena juṣṭaṃ devebhyaḥ / (4.2) Par.?
indrāgnibhyāṃ havyaṃ ghṛtavat svāheti // (4.3) Par.?
svāhoṣmaṇo 'vyathiṣyai ity uṣmāṇam udyantam abhimantrayate // (5.1) Par.?
yadi paśuṃ vimathnīrann evam evābhimantrayet // (6.1) Par.?
ājyena paśuṃ sāṃnāyyavad abhighārya tathodvāsyāntareṇa cātvālotkarāvantareṇa yūpaṃ cāhavanīyaṃ ca paśum atyāhṛtya dakṣiṇasyāṃ vediśroṇyāṃ pañcahotrā sādayati // (7.1) Par.?
plakṣaśākhottarabarhir bhavati // (8.1) Par.?
tasyā madhyam aṅgānām avadyati // (9.1) Par.?
catasṛṣūpastṛṇīte juhūpabhṛtoḥ samavattadhānyāṃ pātryāṃ vasāhomahavanyāṃ sruci // (10.1) Par.?
juhūpabhṛtor hiraṇyaśakalāv avadhāya saṃpreṣyati manotāyai haviṣo 'vadīyamānasyānubrūhīti // (11.1) Par.?
hṛdayasyāgre 'vadyati / (12.1) Par.?
atha jihvāyā atha vakṣaso 'tha savyasya doṣṇo 'tha pārśvayor atha yakno 'tha vṛkkayor atha dakṣiṇāyāḥ śroṇer atha gudasya // (12.2) Par.?
dvir ekaikasyāvadyati // (13.1) Par.?
Duration=0.030706882476807 secs.