Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ahīna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16474
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
svargakāmo dvirātrāya dīkṣate // (1) Par.?
tasyāparimitā dīkṣā dvādaśopasadaḥ // (2) Par.?
sa tathā rājānaṃ krīṇāti yathā manyate dvirātrasya me sato 'māvāsyāyā upavasathīye 'han pūrvam ahaḥ sampatsyata uttarasminn uttaram iti // (3) Par.?
tasya tathā sampadyate // (4) Par.?
abhiplavaḥ pūrvam ahar bhavati gatir uttaram // (5) Par.?
jyotiṣṭomo 'gniṣṭomaḥ pūrvam ahar bhavati // (6) Par.?
tejas tenāvarunddhe // (7) Par.?
sarvastomo 'tirātra uttaram // (8) Par.?
sarvasyāptyai sarvasyāvaruddhyai // (9) Par.?
gāyatraṃ pūrve 'han sāma bhavati // (10) Par.?
traiṣṭubham uttare // (11) Par.?
rathaṃtaraṃ pūrve 'han sāma bhavati // (12) Par.?
bṛhad uttare // (13) Par.?
vaikhānasaṃ pūrve 'han sāma bhavati // (14) Par.?
ṣoḍaśy uttare // (15) Par.?
haviṣmannidhanaṃ pūrvam ahar bhavati // (16) Par.?
haviṣkṛnnidhanam uttaram // (17) Par.?
nānaivārdhamāsayor bhavato nānāvīrye bhavata iti brāhmaṇam // (18) Par.?
saṃtiṣṭhate dvirātraḥ // (19) Par.?
trirātreṇa yakṣyamāṇo bhavati // (20) Par.?
sa upakalpayate sahasram // (21) Par.?
tasminn unnato vehad vāmana iti bhavanti // (22) Par.?
athāsyaiṣā sahasratamy anyataenī kaṇḍūkṛtopakᄆptā bhavati // (23) Par.?
dīkṣate // (24) Par.?
rohiṇyā piṅgalayaikahāyanyā somaṃ krīṇāti // (25) Par.?
dvādaśopasadaḥ // (26) Par.?
Duration=0.051771879196167 secs.