Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ahīna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16475
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tāyate prathame 'hann agniṣṭomaḥ // (1) Par.?
tasya trivṛt prātaḥsavanaṃ pañcadaśaṃ mādhyaṃdinaṃ savanaṃ saptadaśaṃ tṛtīyasavanam // (2) Par.?
sa dākṣiṇāni hutvāgnīdhre sruvāhutiṃ juhoti tvaṃ sahasram ānaya / (3.1) Par.?
unnata ud valasyābhinas tvacam / (3.2) Par.?
sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti // (3.3) Par.?
unnata eteṣāṃ trayāṇāṃ triṃśacchatānāṃ prathamo nīyate // (4) Par.?
ahīnasaṃtatiṃ karoti // (5) Par.?
tāyate dvitīye 'hany ukthyaḥ // (6) Par.?
tasya pañcadaśaṃ prātaḥsavanaṃ saptadaśaṃ mādhyaṃdinaṃ savanam ekaviṃśaṃ tṛtīyasavanam // (7) Par.?
sa dākṣiṇāni hutvāgnīdhre sruvāhutiṃ juhoti ūrg asy āṅgirasy ūrṇamradā ūrjaṃ me yaccha pāhi mā mā hiṃsīḥ sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti // (8) Par.?
vehad eteṣāṃ trayāṇāṃ triṃśacchatānāṃ prathamā nīyate // (9) Par.?
ahīnasaṃtatiṃ karoti // (10) Par.?
tāyate tṛtīye 'hann atirātraḥ // (11) Par.?
tasya saptadaśaṃ prātaḥsavanam ekaviṃśaṃ mādhyaṃdinaṃ savanaṃ triṇava ārbhavaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthāni saṣoḍaśikāni // (12) Par.?
ṣoḍaśaṃ prathamaṃ rātrisāma pañcadaśānītarāṇi trivṛd rāthaṃtaraḥ sandhiḥ // (13) Par.?
sa dākṣiṇāni hutvāgnīdhre sruvāhutiṃ juhoti tvaṃ sahasrasya pratiṣṭhāsi vaiṣṇavo vāmanas tvam / (14.1) Par.?
sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti // (14.2) Par.?
vāmana eteṣāṃ trayāṇāṃ catvāriṃśacchatānāṃ prathamo nīyate // (15) Par.?
nātrāhīnasaṃtatiṃ karoti // (16) Par.?
Duration=0.044612169265747 secs.