Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ahīna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16493
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
paśukāmaḥ saptarātrāya dīkṣate // (1) Par.?
tasyāparimitā dīkṣā dvādaśopasadaḥ // (2) Par.?
tasyāhāni trivṛd agniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśa ukthya ekaviṃśa ukthyas triṇava ukthyaḥ pañcaviṃśo 'gniṣṭomo mahāvratavān viśvajit sarvapṛṣṭho 'tirātraḥ // (3) Par.?
bṛhadrathaṃtare pūrveṣv ahaḥsūpetya pratyakṣaṃ viśvajiti pṛṣṭhāny upayanti // (4) Par.?
aṣṭarātra
brahmavarcasakāmo 'ṣṭarātrāya dīkṣate // (5) Par.?
tasyāparimitā dīkṣā dvādaśopasadaḥ // (6) Par.?
tasyāhāni trivṛd agniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśa ukthya ekaviṃśa ukthyas triṇava ukthyas trayastriṃśa ukthyaḥ pañcaviṃśo 'gniṣṭomo mahāvratavān viśvajit sarvapṛṣṭho 'tirātraḥ // (7) Par.?
navarātra
prajāsu vā kṣudyuktāsu jyogāmayāvī vā navarātrāya dīkṣate // (8) Par.?
tasyāparimitā dīkṣā dvādaśopasadaḥ // (9) Par.?
tasyāhāni jyotir gaur āyur ity etam eva tryahaṃ trir upayanti // (10) Par.?
teṣām āyuratirātra uttamam ahar bhavati // (11) Par.?
daśarātra
prajātikāmo vā vyāvṛtkāmo vābhicaran vābhicaryamāṇo vā daśarātrāya dīkṣiṣyamāṇo daśahotāraṃ hutvā daśarātrāya dīkṣate // (12) Par.?
tasyāparimitā dīkṣā dvādaśopasadaḥ // (13) Par.?
tasyāhāni trivṛd agniṣṭomo 'gniṣṭud āgneyīṣu bhavati // (14) Par.?
pañcadaśa ukthya aindrīṣu // (15) Par.?
trivṛd agniṣṭomo vaiśvadevīṣu // (16) Par.?
saptadaśo 'gniṣṭomaḥ prājāpatyāsu tīvrasomaḥ // (17) Par.?
ekaviṃśa ukthyaḥ saurīṣu // (18) Par.?
saptadaśo 'gniṣṭomaḥ prājāpatyāsūpahavyaḥ // (19) Par.?
triṇavāv agniṣṭomāv abhita aindrīṣu // (20) Par.?
trayastriṃśa ukthyo vaiśvadevīṣu // (21) Par.?
viśvajit sarvapṛṣṭho 'tirātraḥ // (22) Par.?
Duration=0.036298990249634 secs.