Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2701
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
arjuna uvāca / (1.1) Par.?
tato 'haṃ stūyamānastu tatra tatra maharṣibhiḥ / (1.2) Par.?
apaśyam udadhiṃ bhīmam apāmpatim athāvyayam // (1.3) Par.?
phenavatyaḥ prakīrṇāś ca saṃhatāś ca samucchritāḥ / (2.1) Par.?
ūrmayaścātra dṛśyante calanta iva parvatāḥ / (2.2) Par.?
nāvaḥ sahasraśas tatra ratnapūrṇāḥ samantataḥ // (2.3) Par.?
timiṅgilāḥ kacchapāś ca tathā timitimiṃgilāḥ / (3.1) Par.?
makarāścātra dṛśyante jale magnā ivādrayaḥ // (3.2) Par.?
śaṅkhānāṃ ca sahasrāṇi magnāny apsu samantataḥ / (4.1) Par.?
dṛśyante sma yathā rātrau tārās tanvabhrasaṃvṛtāḥ // (4.2) Par.?
tathā sahasraśas tatra ratnasaṃghāḥ plavantyuta / (5.1) Par.?
vāyuś ca ghūrṇate bhīmas tad adbhutam ivābhavat // (5.2) Par.?
tam atītya mahāvegaṃ sarvāmbhonidhim uttamam / (6.1) Par.?
apaśyaṃ dānavākīrṇaṃ tad daityapuram antikāt // (6.2) Par.?
tatraiva mātalis tūrṇaṃ nipatya pṛthivītale / (7.1) Par.?
nādayan rathaghoṣeṇa tat puraṃ samupādravat // (7.2) Par.?
rathaghoṣaṃ tu taṃ śrutvā stanayitnor ivāmbare / (8.1) Par.?
manvānā devarājaṃ māṃ saṃvignā dānavābhavan // (8.2) Par.?
sarve saṃbhrāntamanasaḥ śaracāpadharāḥ sthitāḥ / (9.1) Par.?
tathā śūlāsiparaśugadāmusalapāṇayaḥ // (9.2) Par.?
tato dvārāṇi pidadhur dānavās trastacetasaḥ / (10.1) Par.?
saṃvidhāya pure rakṣāṃ na sma kaścana dṛśyate // (10.2) Par.?
tataḥ śaṅkham upādāya devadattaṃ mahāsvanam / (11.1) Par.?
puram āsuram āśliṣya prādhamaṃ taṃ śanair aham // (11.2) Par.?
sa tu śabdo divaṃ stabdhvā pratiśabdam ajījanat / (12.1) Par.?
vitresuśca nililyuśca bhūtāni sumahāntyapi // (12.2) Par.?
tato nivātakavacāḥ sarva eva samantataḥ / (13.1) Par.?
daṃśitā vividhais trāṇair vividhāyudhapāṇayaḥ // (13.2) Par.?
āyasaiś ca mahāśūlair gadābhir musalair api / (14.1) Par.?
paṭṭiśaiḥ karavālaiś ca rathacakraiś ca bhārata // (14.2) Par.?
śataghnībhir bhuśuṇḍībhiḥ khaḍgaiś citraiḥ svalaṃkṛtaiḥ / (15.1) Par.?
pragṛhītair diteḥ putrāḥ prādurāsan sahasraśaḥ // (15.2) Par.?
tato vicārya bahudhā rathamārgeṣu tān hayān / (16.1) Par.?
prācodayat same deśe mātalir bharatarṣabha // (16.2) Par.?
tena teṣāṃ praṇunnānām āśutvācchīghragāminām / (17.1) Par.?
nānvapaśyaṃ tadā kiṃcit tan me 'dbhutam ivābhavat // (17.2) Par.?
tatas te dānavās tatra yodhavrātānyanekaśaḥ / (18.1) Par.?
vikṛtasvararūpāṇi bhṛśaṃ sarvāṇyacodayan // (18.2) Par.?
tena śabdena mahatā samudre parvatopamāḥ / (19.1) Par.?
āplavanta gataiḥ sattvair matsyāḥ śatasahasraśaḥ // (19.2) Par.?
tato vegena mahatā dānavā mām upādravan / (20.1) Par.?
vimuñcantaḥ śitān bāṇāñ śataśo 'tha sahasraśaḥ // (20.2) Par.?
sa samprahāras tumulas teṣāṃ mama ca bhārata / (21.1) Par.?
avartata mahāghoro nivātakavacāntakaḥ // (21.2) Par.?
tato devarṣayaś caiva dānavarṣigaṇāśca ye / (22.1) Par.?
brahmarṣayaśca siddhāśca samājagmur mahāmṛdhe // (22.2) Par.?
te vai mām anurūpābhir madhurābhir jayaiṣiṇaḥ / (23.1) Par.?
astuvan munayo vāgbhir yathendraṃ tārakāmaye // (23.2) Par.?
Duration=0.080116987228394 secs.