Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Deposit, Law

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7947
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nikṣepa, deposit
svadravyaṃ yatra viśrambhān nikṣipaty aviśaṅkitaḥ / (1.1) Par.?
nikṣepo nāma tat proktaṃ vyavahārapadaṃ budhaiḥ // (1.2) Par.?
anyadravyavyavahitaṃ dravyam avyākṛtaṃ ca yat / (2.1) Par.?
nikṣipyate paragṛhe tad aupanidhikaṃ smṛtam // (2.2) Par.?
sa punar dvividhaḥ proktaḥ sākṣimān itaras tathā / (3.1) Par.?
pratidānaṃ tathaivāsya pratyayaḥ syād viparyaye // (3.2) Par.?
yācyamānas tu yo dātrā nikṣepaṃ na prayacchati / (4.1) Par.?
daṇḍyaḥ sa rājñā dāpyaś ca naṣṭe dāpyaś ca tatsamam // (4.2) Par.?
yaś cārthaṃ sādhayet tena nikṣeptur ananujñayā / (5.1) Par.?
tatrāpi daṇḍyaḥ sa bhavet tac ca sodayam āvahet // (5.2) Par.?
grahītuḥ saha yo 'rthena naṣṭo naṣṭaḥ sa dāyinaḥ / (6.1) Par.?
daivarājakṛte tadvan na cet taj jihmakāritam // (6.2) Par.?
eṣa eva vidhir dṛṣṭo yācitānvāhitādiṣu / (7.1) Par.?
śilpiṣūpanidhau nyāse pratinyāse tathaiva ca // (7.2) Par.?
pratigṛhṇāti pogaṇḍaṃ yaś ca sapradhanaṃ naraḥ / (8.1) Par.?
tasyāpy eṣa bhaved dharmaḥ ṣaḍ ete vidhayaḥ samāḥ // (8.2) Par.?
Duration=0.027827024459839 secs.