Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): avatāras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8154
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīgaṇādhipataye namaḥ / (1.1) Par.?
sarasvatyai namaḥ / (1.2) Par.?
atha śrīgaruḍamahāpurāṇaṃ prārabhyate / (1.3) Par.?
tatrādau karmakāṇḍākhyaḥ pūrvakhaṇḍaḥ prārabhyate / (1.4) Par.?
oṃ nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / (1.5) Par.?
devīṃ sarasvatīṃ caiva tato jayamudīrayet / (1.6) Par.?
oṃ ajamajaramanantaṃ jñānarūpaṃ mahāntaṃ śivamamalamanādiṃ bhūtadehādihīnam / (1.7) Par.?
sakalakaraṇahīnaṃ sarvabhūtasthitaṃ taṃ harim amalam amāyaṃ sarvagaṃ vanda ekam // (1.8) Par.?
namasyāmi hariṃ rudraṃ brahmāṇaṃ ca gaṇādhipam / (2.1) Par.?
devīṃ sarasvatīṃ caiva manovākkarmabhiḥ sadā // (2.2) Par.?
sūtaṃ paurāṇikaṃ śāntaṃ sarvaśāstraviśāradam / (3.1) Par.?
viṣṇubhaktaṃ mahātmānaṃ naimiṣāraṇyam āgatam // (3.2) Par.?
tīrthayātrāprasaṅgena upaviṣṭaṃ śubhāsane / (4.1) Par.?
dhyāyantaṃ viṣṇumanaghaṃ tamabhyarcyāstuvankavim // (4.2) Par.?
śaunakādyā mahābhāgā naimiṣīyāstapodhanāḥ / (5.1) Par.?
munayo ravisaṅkāśāḥ śāntā yajñaparāyaṇāḥ // (5.2) Par.?
ṛṣaya ūcuḥ / (6.1) Par.?
sūta jānāsi sarvaṃ tvaṃ pṛcchāmastvāmato vayam / (6.2) Par.?
devatānāṃ hi ko deva īśvaraḥ pūjya eva kaḥ // (6.3) Par.?
ko dhyeyaḥ ko jagatsraṣṭā jagat pāti ca hanti kaḥ / (7.1) Par.?
kasmātpravartate dharmo duṣṭahantā ca kaḥ smṛtaḥ // (7.2) Par.?
tasya devasya kiṃ rūpaṃ jagatsargaḥ kathaṃ mataḥ / (8.1) Par.?
kairvrataiḥ sa tu tuṣṭaḥ syātkena yogena vāpyate // (8.2) Par.?
avatārāśca ke tasya kathaṃ vaṃśādisambhavaḥ / (9.1) Par.?
varṇāśramādidharmāṇāṃ kaḥ pātā kaḥ pravartakaḥ // (9.2) Par.?
etatsarvaṃ tathānyacca brūhi sūta mahāmate / (10.1) Par.?
nārāyaṇakathāḥ sarvāḥ kathayāsmākamuttamāḥ // (10.2) Par.?
sūta uvāca / (11.1) Par.?
purāṇaṃ gāruḍaṃ vakṣye sāraṃ viṣṇukathāśrayam / (11.2) Par.?
garuḍoktaṃ kaśyapāya purā vyāsācchrutaṃ mayā // (11.3) Par.?
eko nārāyaṇo devo devānāmīśvareśvaraḥ / (12.1) Par.?
paramātmā paraṃ brahma janmādyasya yato bhavet // (12.2) Par.?
jagato rakṣaṇārthāya vāsudevo 'jaro 'maraḥ / (13.1) Par.?
sa kumārādirūpeṇa avatārānkarotyajaḥ // (13.2) Par.?
hariḥ sa prathamaṃ devaḥ kaumāraṃ sargamāsthitaḥ / (14.1) Par.?
cacāra duścaraṃ brahman brahmacaryamakhaṇḍitam // (14.2) Par.?
dvitīyaṃ tu bhavāyāsya rasātalagatāṃ mahīm / (15.1) Par.?
uddhariṣyannupādatte yajñeśaḥ saukaraṃ vapuḥ // (15.2) Par.?
tṛtīyamṛṣisargaṃ tu devarṣitvamupetya saḥ / (16.1) Par.?
tantraṃ sātvatamācaṣṭe naiṣkarmyaṃ karmaṇāṃ yataḥ // (16.2) Par.?
naranārāyaṇo bhūtvā turye tepe tapo hariḥ / (17.1) Par.?
dharmasaṃrakṣaṇārthāya pūjitaḥ sa surāsuraiḥ // (17.2) Par.?
pañcamaḥ kapilo nāma siddheśaḥ kālaviplutam / (18.1) Par.?
provāca sūraye sāṃkhyaṃ tattvagrāmavinirṇayam // (18.2) Par.?
ṣaṣṭhamatrerapatyatvaṃ dattaḥ prāpto 'nasūyayā / (19.1) Par.?
ānvīkṣikīmalarkāya prahlādādibhya ūcivān // (19.2) Par.?
tataḥ sapta ākūtyāṃ ruceryajño 'bhyajāyata / (20.1) Par.?
sutrāmādyaiḥ suragaṇair yaṣṭvā svāyambhuvāntare // (20.2) Par.?
aṣṭame merudevyāṃ tu nābherjāta urukramaḥ / (21.1) Par.?
darśayanvartma nārīṇāṃ sarvāśramanamaskṛtam // (21.2) Par.?
ṛṣibhiryācito bheje navamaṃ pārthivaṃ vapuḥ / (22.1) Par.?
dugdhairmahauṣadhairviprāstena saṃjīvitāḥ prajāḥ // (22.2) Par.?
rūpaṃ sa jagṛhe mātsyaṃ cākṣuṣāntarasaṃplave / (23.1) Par.?
nāvyāropya mahīmayyāmapād vaivasvataṃ manum // (23.2) Par.?
surāsurāṇāmudadhiṃ mathnatāṃ mandarācalam / (24.1) Par.?
dadhre kamaṭharūpeṇa pṛṣṭha ekādaśe vibhuḥ // (24.2) Par.?
dhānvantaraṃ dvādaśamaṃ trayodaśamameva ca / (25.1) Par.?
āpyāyat surān anyān mohinyā mohayan striyā // (25.2) Par.?
caturdaśaṃ nārasiṃhaṃ caitya daityendramūrjitam / (26.1) Par.?
dadāra karajairugrairerakāṃ kaṭakudyathā // (26.2) Par.?
pañcadaśaṃ vāmanako bhūtvāgādadhvaraṃ baleḥ / (27.1) Par.?
pādatrayaṃ yācamānaḥ pratyāditsustriviṣṭapam // (27.2) Par.?
avatāre ṣoḍaśame paśyanbrahmadruho nṛpān / (28.1) Par.?
triḥ saptakṛtvaḥ kupito niḥkṣattrām akaronmahīm // (28.2) Par.?
tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt / (29.1) Par.?
cakre vedataroḥ śākhāṃ dṛṣṭvā puṃso 'lpamedhasaḥ // (29.2) Par.?
naradevatvamāpannaḥ surakāryacikīrṣayā / (30.1) Par.?
samudranigrahādīni cakre kāryāṇyataḥ param // (30.2) Par.?
ekonaviṃśe viṃśatime vṛṣṇiṣu prāpya janmanī / (31.1) Par.?
rāmakṛṣṇāviti bhuvo bhagavānaharadbharam // (31.2) Par.?
tataḥ kalestu sandhyānte saṃmohāya suradviṣām / (32.1) Par.?
buddho nāmnā jinasutaḥ kīkaṭeṣu bhaviṣyati // (32.2) Par.?
atha so 'ṣṭamasandhyāyāṃ naṣṭaprāyeṣu rāñjasu / (33.1) Par.?
bhavitā viṣṇuyaśaso nāmnā kalkī jagatpatiḥ // (33.2) Par.?
avatārā hyasaṃkhyeyā hareḥ sattvanidherdvijāḥ / (34.1) Par.?
manuvedavido hyādyāḥ sarve viṣṇukalāḥ smṛtāḥ // (34.2) Par.?
tasmātsargādayo jātāḥ saṃpūjyāśca vratādinā / (35.1) Par.?
purāṇaṃ gāruḍaṃ vyāsaḥ purāsau me 'bravīdidam // (35.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye karmakāṇḍe etatpurāṇapravṛttihetunirūpaṇaṃ nāma prathamo 'dhyāyaḥ // (36.1) Par.?
Duration=0.14015603065491 secs.