Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dakṣiṇā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13483
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athaitaddhavirucchiṣṭam udag udvāsyoddhṛtya brahmaṇe prayacchet // (1) Par.?
taṃ titarpayiṣet // (2) Par.?
brāhmaṇasya tṛptim anutṛpyāmīti ha yajñasya vedayante // (3) Par.?
atha yad asyānyad annam upasiddhaṃ syāt // (4) Par.?
atha brāhmaṇān bhaktenopepset // (5) Par.?
pūrṇapātro dakṣiṇā taṃ brahmaṇe dadyāt // (6) Par.?
kaṃsaṃ camasaṃ vānnasya pūrayitvā kṛtasya vākṛtasya vāpi vā phalānām evaitaṃ pūrṇapātram ity ācakṣate // (7) Par.?
brahmaivaika ṛtvik // (8) Par.?
pākayajñeṣu svayaṃ hotā bhavati // (9) Par.?
pūrṇapātro 'vamaḥ pākayajñānāṃ dakṣiṇā // (10) Par.?
aparimitaṃ parārdhyam // (11) Par.?
api ha sudāḥ paijavana aindrāgnena sthālīpākeneṣṭvā śataṃ sahasrāṇi dadau // (12) Par.?
atha yadi gṛhye 'gnau sāyaṃprātarhomayor vā darśapūrṇamāsayor vā havyaṃ vā hotāraṃ vā nādhigacchet kathaṃ kuryād iti // (13) Par.?
ā sāyamāhuteḥ prātarāhutir nātyety ā prātarāhuteḥ sāyamāhutir āmāvāsyāyāḥ paurṇamāsaṃ nātyety ā paurṇamāsyā āmāvāsyam // (14) Par.?
etenaivāvakāśena havyaṃ vā hotāraṃ vā lipseta // (15) Par.?
api vā yajñiyānām evauṣadhivanaspatīnāṃ phalāni vā palāśāni vā śrapayitvā juhuyāt // (16) Par.?
apy apa evāntato juhuyād iti ha smāha pākayajña aiḍo hutaṃ hy eva // (17) Par.?
ahutasya prāyaścittaṃ bhavatīti // (18) Par.?
nāvrato brāhmaṇaḥ syād iti // (19) Par.?
athāpy udāharanti // (20) Par.?
yāvan na hūyetābhojanenaiva tāvat saṃtanuyāt // (21) Par.?
atha yadādhigacchet pratijuhuyāt // (22) Par.?
evam apy asya vrataṃ saṃtataṃ bhavatīti // (23) Par.?
eṣo 'ta ūrdhvaṃ havirāhutiṣu nyāyaḥ // (24) Par.?
mantrānte svāhākāraḥ // (25) Par.?
ājyāhutiṣv ājyam eva saṃskṛtyopaghātaṃ juhuyān nājyabhāgau na sviṣṭakṛt // (26) Par.?
ājyāhutiṣv anādeśe purastāc copariṣṭācca mahāvyāhṛtibhir homaḥ // (27) Par.?
yathā pāṇigrahaṇe tathā cūḍākarmaṇy upanayane godāne // (28) Par.?
apavṛtte karmaṇi vāmadevyagānaṃ śāntyarthaṃ śāntyartham // (29) Par.?
Duration=0.054653882980347 secs.