Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13536
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śravaṇāgrahāyaṇīkarmaṇor akṣatāñchiṣṭvā // (1) Par.?
prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe 'gnim upasamādhāya haye rāka ity ekaikayāñjalinā juhuyāt // (2) Par.?
prāṅ utkramya vasuvana edhīty ūrdhvam udīkṣamāṇo devajanebhyaḥ // (3) Par.?
tiryaṅṅ itarajanebhyo 'rvāṅ avekṣamāṇaḥ // (4) Par.?
anapekṣamāṇaḥ pratyetyākṣatān prāśnīyād upetair amātyaiḥ saha // (5) Par.?
svastyayanam // (6) Par.?
vaśaṃgamau śaṅkhaś ceti pṛthagāhutī vrīhiyavahomau prayuñjīta // (7) Par.?
yasyātmani prasādam icchet tasmai // (8) Par.?
nityaprayogaḥ // (9) Par.?
ekākṣaryāyām ardhamāsavrate dve karmaṇī // (10) Par.?
paurṇamāsyāṃ rātrau khadiraśaṅkuśataṃ juhuyād āyuḥkāmaḥ // (11) Par.?
āyasān vadhakāmaḥ // (12) Par.?
athāparam // (13) Par.?
prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe parvate vāraṇyair gomayaiḥ sthaṇḍilaṃ pratāpyāpohyāṅgārān mantraṃ manasānudrutya sarpir āsyena juhuyāt // (14) Par.?
jvalantyāṃ dvādaśa grāmāḥ // (15) Par.?
dhūme tryavarārdhyāḥ // (16) Par.?
amoghaṃ karmety ācakṣate // (17) Par.?
vṛttyavicchittikāmo haritagomayān sāyaṃ prātar juhuyāt // (18) Par.?
trirātropoṣitaḥ paṇyahomaṃ juhuyād idam aham imaṃ viśvakarmāṇam iti // (19) Par.?
vāsasas tantūn // (20) Par.?
gor vālān // (21) Par.?
evam itarebhyaḥ paṇyebhyaḥ // (22) Par.?
pūrṇahomo yajanīyaprayogaḥ // (23) Par.?
indrāmavadād iti ca // (24) Par.?
yaśaskāmaḥ pūrvāṃ sahāyakāma uttarām // (25) Par.?
Duration=0.038818120956421 secs.