Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1104
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tapyamāne tapo deve devāḥ sarṣigaṇāḥ purā / (1.1) Par.?
senāpatim abhīpsantaḥ pitāmaham upāgaman // (1.2) Par.?
tato 'bruvan surāḥ sarve bhagavantaṃ pitāmaham / (2.1) Par.?
praṇipatya śubhaṃ vākyaṃ sendrāḥ sāgnipurogamāḥ // (2.2) Par.?
yo naḥ senāpatir deva datto bhagavatā purā / (3.1) Par.?
sa tapaḥ param āsthāya tapyate sma sahomayā // (3.2) Par.?
yad atrānantaraṃ kāryaṃ lokānāṃ hitakāmyayā / (4.1) Par.?
saṃvidhatsva vidhānajña tvaṃ hi naḥ paramā gatiḥ // (4.2) Par.?
devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ / (5.1) Par.?
sāntvayan madhurair vākyais tridaśān idam abravīt // (5.2) Par.?
śailaputryā yad uktaṃ tanna prajāsyatha patniṣu / (6.1) Par.?
tasyā vacanam akliṣṭaṃ satyam eva na saṃśayaḥ // (6.2) Par.?
iyam ākāśagā gaṅgā yasyāṃ putraṃ hutāśanaḥ / (7.1) Par.?
janayiṣyati devānāṃ senāpatim ariṃdamam // (7.2) Par.?
jyeṣṭhā śailendraduhitā mānayiṣyati taṃ sutam / (8.1) Par.?
umāyās tad bahumataṃ bhaviṣyati na saṃśayaḥ // (8.2) Par.?
tac chrutvā vacanaṃ tasya kṛtārthā raghunandana / (9.1) Par.?
praṇipatya surāḥ sarve pitāmaham apūjayan // (9.2) Par.?
te gatvā parvataṃ rāma kailāsaṃ dhātumaṇḍitam / (10.1) Par.?
agniṃ niyojayāmāsuḥ putrārthaṃ sarvadevatāḥ // (10.2) Par.?
devakāryam idaṃ deva samādhatsva hutāśana / (11.1) Par.?
śailaputryāṃ mahātejo gaṅgāyāṃ teja utsṛja // (11.2) Par.?
devatānāṃ pratijñāya gaṅgām abhyetya pāvakaḥ / (12.1) Par.?
garbhaṃ dhāraya vai devi devatānām idaṃ priyam // (12.2) Par.?
ity etad vacanaṃ śrutvā divyaṃ rūpam adhārayat / (13.1) Par.?
sa tasyā mahimāṃ dṛṣṭvā samantād avakīryata // (13.2) Par.?
samantatas tadā devīm abhyaṣiñcata pāvakaḥ / (14.1) Par.?
sarvasrotāṃsi pūrṇāni gaṅgāyā raghunandana // (14.2) Par.?
tam uvāca tato gaṅgā sarvadevapurohitam / (15.1) Par.?
aśaktā dhāraṇe deva tava tejaḥ samuddhatam / (15.2) Par.?
dahyamānāgninā tena saṃpravyathitacetanā // (15.3) Par.?
athābravīd idaṃ gaṅgāṃ sarvadevahutāśanaḥ / (16.1) Par.?
iha haimavate pāde garbho 'yaṃ saṃniveśyatām // (16.2) Par.?
śrutvā tv agnivaco gaṅgā taṃ garbham atibhāsvaram / (17.1) Par.?
utsasarja mahātejāḥ srotobhyo hi tadānagha // (17.2) Par.?
yad asyā nirgataṃ tasmāt taptajāmbūnadaprabham / (18.1) Par.?
kāñcanaṃ dharaṇīṃ prāptaṃ hiraṇyam amalaṃ śubham // (18.2) Par.?
tāmraṃ kārṣṇāyasaṃ caiva taikṣṇyād evābhijāyata / (19.1) Par.?
malaṃ tasyābhavat tatra trapusīsakam eva ca // (19.2) Par.?
tad etad dharaṇīṃ prāpya nānādhātur avardhata // (20.1) Par.?
nikṣiptamātre garbhe tu tejobhir abhirañjitam / (21.1) Par.?
sarvaṃ parvatasaṃnaddhaṃ sauvarṇam abhavad vanam // (21.2) Par.?
jātarūpam iti khyātaṃ tadā prabhṛti rāghava / (22.1) Par.?
suvarṇaṃ puruṣavyāghra hutāśanasamaprabham // (22.2) Par.?
taṃ kumāraṃ tato jātaṃ sendrāḥ sahamarudgaṇāḥ / (23.1) Par.?
kṣīrasambhāvanārthāya kṛttikāḥ samayojayan // (23.2) Par.?
tāḥ kṣīraṃ jātamātrasya kṛtvā samayam uttamam / (24.1) Par.?
daduḥ putro 'yam asmākaṃ sarvāsām iti niścitāḥ // (24.2) Par.?
tatas tu devatāḥ sarvāḥ kārttikeya iti bruvan / (25.1) Par.?
putras trailokyavikhyāto bhaviṣyati na saṃśayaḥ // (25.2) Par.?
teṣāṃ tad vacanaṃ śrutvā skannaṃ garbhaparisrave / (26.1) Par.?
snāpayan parayā lakṣmyā dīpyamānam ivānalam // (26.2) Par.?
skanda ity abruvan devāḥ skannaṃ garbhaparisravāt / (27.1) Par.?
kārttikeyaṃ mahābhāgaṃ kākutstha jvalanopamam // (27.2) Par.?
prādurbhūtaṃ tataḥ kṣīraṃ kṛttikānām anuttamam / (28.1) Par.?
ṣaṇṇāṃ ṣaḍānano bhūtvā jagrāha stanajaṃ payaḥ // (28.2) Par.?
gṛhītvā kṣīram ekāhnā sukumāravapus tadā / (29.1) Par.?
ajayat svena vīryeṇa daityasainyagaṇān vibhuḥ // (29.2) Par.?
surasenāgaṇapatiṃ tatas tam amaladyutim / (30.1) Par.?
abhyaṣiñcan suragaṇāḥ sametyāgnipurogamāḥ // (30.2) Par.?
eṣa te rāma gaṅgāyā vistaro 'bhihito mayā / (31.1) Par.?
kumārasambhavaś caiva dhanyaḥ puṇyas tathaiva ca // (31.2) Par.?
Duration=0.097168922424316 secs.