Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1155
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrutvā taj jāmadagnyasya vākyaṃ dāśarathis tadā / (1.1) Par.?
gauravād yantritakathaḥ pitū rāmam athābravīt // (1.2) Par.?
śrutavān asmi yat karma kṛtavān asi bhārgava / (2.1) Par.?
anurudhyāmahe brahman pitur ānṛṇyam āsthitaḥ // (2.2) Par.?
vīryahīnam ivāśaktaṃ kṣatradharmeṇa bhārgava / (3.1) Par.?
avajānāmi me tejaḥ paśya me 'dya parākramam // (3.2) Par.?
ity uktvā rāghavaḥ kruddho bhārgavasya varāyudham / (4.1) Par.?
śaraṃ ca pratisaṃgṛhya hastāl laghuparākramaḥ // (4.2) Par.?
āropya sa dhanū rāmaḥ śaraṃ sajyaṃ cakāra ha / (5.1) Par.?
jāmadagnyaṃ tato rāmaṃ rāmaḥ kruddho 'bravīd vacaḥ // (5.2) Par.?
brāhmaṇo 'sīti pūjyo me viśvāmitrakṛtena ca / (6.1) Par.?
tasmāc chakto na te rāma moktuṃ prāṇaharaṃ śaram // (6.2) Par.?
imāṃ vā tvadgatiṃ rāma tapobalasamārjitān / (7.1) Par.?
lokān apratimān vāpi haniṣyāmi yad icchasi // (7.2) Par.?
na hy ayaṃ vaiṣṇavo divyaḥ śaraḥ parapuraṃjayaḥ / (8.1) Par.?
moghaḥ patati vīryeṇa baladarpavināśanaḥ // (8.2) Par.?
varāyudhadharaṃ rāmaṃ draṣṭuṃ sarṣigaṇāḥ surāḥ / (9.1) Par.?
pitāmahaṃ puraskṛtya sametās tatra saṃghaśaḥ // (9.2) Par.?
gandharvāpsarasaś caiva siddhacāraṇakiṃnarāḥ / (10.1) Par.?
yakṣarākṣasanāgāś ca tad draṣṭuṃ mahad adbhutam // (10.2) Par.?
jaḍīkṛte tadā loke rāme varadhanurdhare / (11.1) Par.?
nirvīryo jāmadagnyo 'sau ramo rāmam udaikṣata // (11.2) Par.?
tejobhir hatavīryatvāj jāmadagnyo jaḍīkṛtaḥ / (12.1) Par.?
rāmaṃ kamalapattrākṣaṃ mandaṃ mandam uvāca ha // (12.2) Par.?
kāśyapāya mayā dattā yadā pūrvaṃ vasuṃdharā / (13.1) Par.?
viṣaye me na vastavyam iti māṃ kāśyapo 'bravīt // (13.2) Par.?
so 'haṃ guruvacaḥ kurvan pṛthivyāṃ na vase niśām / (14.1) Par.?
iti pratijñā kākutstha kṛtā vai kāśyapasya ha // (14.2) Par.?
tad imāṃ tvaṃ gatiṃ vīra hantuṃ nārhasi rāghava / (15.1) Par.?
manojavaṃ gamiṣyāmi mahendraṃ parvatottamam // (15.2) Par.?
lokās tv apratimā rāma nirjitās tapasā mayā / (16.1) Par.?
jahi tāñ śaramukhyena mā bhūt kālasya paryayaḥ // (16.2) Par.?
akṣayyaṃ madhuhantāraṃ jānāmi tvāṃ sureśvaram / (17.1) Par.?
dhanuṣo 'sya parāmarśāt svasti te 'stu paraṃtapa // (17.2) Par.?
ete suragaṇāḥ sarve nirīkṣante samāgatāḥ / (18.1) Par.?
tvām apratimakarmāṇam apratidvandvam āhave // (18.2) Par.?
na ceyaṃ mama kākutstha vrīḍā bhavitum arhati / (19.1) Par.?
tvayā trailokyanāthena yad ahaṃ vimukhīkṛtaḥ // (19.2) Par.?
śaram apratimaṃ rāma moktum arhasi suvrata / (20.1) Par.?
śaramokṣe gamiṣyāmi mahendraṃ parvatottamam // (20.2) Par.?
tathā bruvati rāme tu jāmadagnye pratāpavān / (21.1) Par.?
rāmo dāśarathiḥ śrīmāṃś cikṣepa śaram uttamam // (21.2) Par.?
tato vitimirāḥ sarvā diśaḥ copadiśas tathā / (22.1) Par.?
surāḥ sarṣigaṇā rāmaṃ praśaśaṃsur udāyudham // (22.2) Par.?
rāmaṃ dāśarathiṃ rāmo jāmadagnyaḥ praśasya ca / (23.1) Par.?
tataḥ pradakṣiṇīkṛtya jagāmātmagatiṃ prabhuḥ // (23.2) Par.?
Duration=0.12240099906921 secs.