Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1865
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
abhiṣikte tu sugrīve praviṣṭe vānare guhām / (1.1) Par.?
ājagāma saha bhrātrā rāmaḥ prasravaṇaṃ girim // (1.2) Par.?
śārdūlamṛgasaṃghuṣṭaṃ siṃhair bhīmaravair vṛtam / (2.1) Par.?
nānāgulmalatāgūḍhaṃ bahupādapasaṃkulam // (2.2) Par.?
ṛkṣavānaragopucchair mārjāraiś ca niṣevitam / (3.1) Par.?
megharāśinibhaṃ śailaṃ nityaṃ śucijalāśrayam // (3.2) Par.?
tasya śailasya śikhare mahatīm āyatāṃ guhām / (4.1) Par.?
pratyagṛhṇata vāsārthaṃ rāmaḥ saumitriṇā saha // (4.2) Par.?
avasat tatra dharmātmā rāghavaḥ sahalakṣmaṇaḥ / (5.1) Par.?
bahudṛśyadarīkuñje tasmin prasravaṇe girau // (5.2) Par.?
susukhe 'pi bahudravye tasmin hi dharaṇīdhare / (6.1) Par.?
vasatas tasya rāmasya ratir alpāpi nābhavat / (6.2) Par.?
hṛtāṃ hi bhāryāṃ smarataḥ prāṇebhyo 'pi garīyasīm // (6.3) Par.?
udayābhyuditaṃ dṛṣṭvā śaśāṅkaṃ ca viśeṣataḥ / (7.1) Par.?
āviveśa na taṃ nidrā niśāsu śayanaṃ gatam // (7.2) Par.?
tatsamutthena śokena bāṣpopahatacetasam / (8.1) Par.?
taṃ śocamānaṃ kākutsthaṃ nityaṃ śokaparāyaṇam / (8.2) Par.?
tulyaduḥkho 'bravīd bhrātā lakṣmaṇo 'nunayan vacaḥ // (8.3) Par.?
alaṃ vīra vyathāṃ gatvā na tvaṃ śocitum arhasi / (9.1) Par.?
śocato hy avasīdanti sarvārthā viditaṃ hi te // (9.2) Par.?
bhavān kriyāparo loke bhavān devaparāyaṇaḥ / (10.1) Par.?
āstiko dharmaśīlaś ca vyavasāyī ca rāghava // (10.2) Par.?
na hy avyavasitaḥ śatruṃ rākṣasaṃ taṃ viśeṣataḥ / (11.1) Par.?
samarthas tvaṃ raṇe hantuṃ vikramair jihmakāriṇam // (11.2) Par.?
samunmūlaya śokaṃ tvaṃ vyavasāyaṃ sthiraṃ kuru / (12.1) Par.?
tataḥ saparivāraṃ taṃ nirmūlaṃ kuru rākṣasam // (12.2) Par.?
pṛthivīm api kākutstha sasāgaravanācalām / (13.1) Par.?
parivartayituṃ śaktaḥ kim aṅga puna rāvaṇam // (13.2) Par.?
ahaṃ tu khalu te vīryaṃ prasuptaṃ pratibodhaye / (14.1) Par.?
dīptair āhutibhiḥ kāle bhasmacchannam ivānalam // (14.2) Par.?
lakṣmaṇasya tu tad vākyaṃ pratipūjya hitaṃ śubham / (15.1) Par.?
rāghavaḥ suhṛdaṃ snigdham idaṃ vacanam abravīt // (15.2) Par.?
vācyaṃ yad anuraktena snigdhena ca hitena ca / (16.1) Par.?
satyavikramayuktena tad uktaṃ lakṣmaṇa tvayā // (16.2) Par.?
eṣa śokaḥ parityaktaḥ sarvakāryāvasādakaḥ / (17.1) Par.?
vikrameṣv apratihataṃ tejaḥ protsāhayāmy aham // (17.2) Par.?
śaratkālaṃ pratīkṣe 'ham iyaṃ prāvṛḍ upasthitā / (18.1) Par.?
tataḥ sarāṣṭraṃ sagaṇaṃ rākṣasaṃ taṃ nihanmy aham // (18.2) Par.?
tasya tadvacanaṃ śrutvā hṛṣṭo rāmasya lakṣmaṇaḥ / (19.1) Par.?
punar evābravīd vākyaṃ saumitrir mitranandanaḥ // (19.2) Par.?
etat te sadṛśaṃ vākyam uktaṃ śatrunibarhaṇa / (20.1) Par.?
idānīm asi kākutstha prakṛtiṃ svām upāgataḥ // (20.2) Par.?
vijñāya hy ātmano vīryaṃ tathyaṃ bhavitum arhasi / (21.1) Par.?
etat sadṛśam uktaṃ te śrutasyābhijanasya ca // (21.2) Par.?
tasmāt puruṣaśārdūla cintayañ śatrunigraham / (22.1) Par.?
varṣārātram anuprāptam atikrāmaya rāghava // (22.2) Par.?
niyamya kopaṃ pratipālyatāṃ śarat kṣamasva māsāṃś caturo mayā saha / (23.1) Par.?
vasācale 'smin mṛgarājasevite saṃvardhayañ śatruvadhe samudyataḥ // (23.2) Par.?
Duration=0.11689615249634 secs.