Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3526
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad dṛṣṭvā sumahat karma kṛtaṃ vānarasattamaiḥ / (1.1) Par.?
krodham āhārayāmāsa yudhi tīvram akampanaḥ // (1.2) Par.?
krodhamūrchitarūpastu dhunvan paramakārmukam / (2.1) Par.?
dṛṣṭvā tu karma śatrūṇāṃ sārathiṃ vākyam abravīt // (2.2) Par.?
tatraiva tāvat tvaritaṃ rathaṃ prāpaya sārathe / (3.1) Par.?
ete 'tra bahavo ghnanti subahūn rākṣasān raṇe // (3.2) Par.?
ete 'tra balavanto hi bhīmakāyāśca vānarāḥ / (4.1) Par.?
drumaśailapraharaṇāstiṣṭhanti pramukhe mama // (4.2) Par.?
etānnihantum icchāmi samaraślāghino hyaham / (5.1) Par.?
etaiḥ pramathitaṃ sarvaṃ dṛśyate rākṣasaṃ balam // (5.2) Par.?
tataḥ prajavitāśvena rathena rathināṃ varaḥ / (6.1) Par.?
harīn abhyahanat krodhāccharajālair akampanaḥ // (6.2) Par.?
na sthātuṃ vānarāḥ śekuḥ kiṃ punar yoddhum āhave / (7.1) Par.?
akampanaśarair bhagnāḥ sarva eva pradudruvuḥ // (7.2) Par.?
tānmṛtyuvaśam āpannān akampanavaśaṃ gatān / (8.1) Par.?
samīkṣya hanumāñ jñātīn upatasthe mahābalaḥ // (8.2) Par.?
taṃ mahāplavagaṃ dṛṣṭvā sarve plavagayūthapāḥ / (9.1) Par.?
sametya samare vīrāḥ sahitāḥ paryavārayan // (9.2) Par.?
vyavasthitaṃ hanūmantaṃ te dṛṣṭvā hariyūthapāḥ / (10.1) Par.?
babhūvur balavanto hi balavantam upāśritāḥ // (10.2) Par.?
akampanastu śailābhaṃ hanūmantam avasthitam / (11.1) Par.?
mahendra iva dhārābhiḥ śarair abhivavarṣa ha // (11.2) Par.?
acintayitvā bāṇaughāñ śarīre patitāñ śitān / (12.1) Par.?
akampanavadhārthāya mano dadhre mahābalaḥ // (12.2) Par.?
sa prahasya mahātejā hanūmānmārutātmajaḥ / (13.1) Par.?
abhidudrāva tad rakṣaḥ kampayann iva medinīm // (13.2) Par.?
tasyābhinardamānasya dīpyamānasya tejasā / (14.1) Par.?
babhūva rūpaṃ durdharṣaṃ dīptasyeva vibhāvasoḥ // (14.2) Par.?
ātmānaṃ tvapraharaṇaṃ jñātvā krodhasamanvitaḥ / (15.1) Par.?
śailam utpāṭayāmāsa vegena haripuṃgavaḥ // (15.2) Par.?
taṃ gṛhītvā mahāśailaṃ pāṇinaikena mārutiḥ / (16.1) Par.?
vinadya sumahānādaṃ bhrāmayāmāsa vīryavān // (16.2) Par.?
tatastam abhidudrāva rākṣasendram akampanam / (17.1) Par.?
yathā hi namuciṃ saṃkhye vajreṇeva puraṃdaraḥ // (17.2) Par.?
akampanastu tad dṛṣṭvā giriśṛṅgaṃ samudyatam / (18.1) Par.?
dūrād eva mahābāṇair ardhacandrair vyadārayat // (18.2) Par.?
tat parvatāgram ākāśe rakṣobāṇavidāritam / (19.1) Par.?
vikīrṇaṃ patitaṃ dṛṣṭvā hanūmān krodhamūrchitaḥ // (19.2) Par.?
so 'śvakarṇaṃ samāsādya roṣadarpānvito hariḥ / (20.1) Par.?
tūrṇam utpāṭayāmāsa mahāgirim ivocchritam // (20.2) Par.?
taṃ gṛhītvā mahāskandhaṃ so 'śvakarṇaṃ mahādyutiḥ / (21.1) Par.?
prahasya parayā prītyā bhrāmayāmāsa saṃyuge // (21.2) Par.?
pradhāvann uruvegena prabhañjaṃstarasā drumān / (22.1) Par.?
hanūmān paramakruddhaścaraṇair dārayat kṣitim // (22.2) Par.?
gajāṃśca sagajārohān sarathān rathinastathā / (23.1) Par.?
jaghāna hanumān dhīmān rākṣasāṃśca padātikān // (23.2) Par.?
tam antakam iva kruddhaṃ samare prāṇahāriṇam / (24.1) Par.?
hanūmantam abhiprekṣya rākṣasā vipradudruvuḥ // (24.2) Par.?
tam āpatantaṃ saṃkruddhaṃ rākṣasānāṃ bhayāvaham / (25.1) Par.?
dadarśākampano vīraścukrodha ca nanāda ca // (25.2) Par.?
sa caturdaśabhir bāṇaiḥ śitair dehavidāraṇaiḥ / (26.1) Par.?
nirbibheda hanūmantaṃ mahāvīryam akampanaḥ // (26.2) Par.?
sa tathā pratividdhastu bahvībhiḥ śaravṛṣṭibhiḥ / (27.1) Par.?
hanūmān dadṛśe vīraḥ prarūḍha iva sānumān // (27.2) Par.?
tato 'nyaṃ vṛkṣam utpāṭya kṛtvā vegam anuttamam / (28.1) Par.?
śirasyabhijaghānāśu rākṣasendram akampanam // (28.2) Par.?
sa vṛkṣeṇa hatastena sakrodhena mahātmanā / (29.1) Par.?
rākṣaso vānarendreṇa papāta sa mamāra ca // (29.2) Par.?
taṃ dṛṣṭvā nihataṃ bhūmau rākṣasendram akampanam / (30.1) Par.?
vyathitā rākṣasāḥ sarve kṣitikampa iva drumāḥ // (30.2) Par.?
tyaktapraharaṇāḥ sarve rākṣasāste parājitāḥ / (31.1) Par.?
laṅkām abhiyayustrastā vānaraistair abhidrutāḥ // (31.2) Par.?
te muktakeśāḥ saṃbhrāntā bhagnamānāḥ parājitāḥ / (32.1) Par.?
sravacchramajalair aṅgaiḥ śvasanto vipradudruvuḥ // (32.2) Par.?
anyonyaṃ pramamanthuste viviśur nagaraṃ bhayāt / (33.1) Par.?
pṛṣṭhataste susaṃmūḍhāḥ prekṣamāṇā muhur muhuḥ // (33.2) Par.?
teṣu laṅkāṃ praviṣṭeṣu rākṣaseṣu mahābalāḥ / (34.1) Par.?
sametya harayaḥ sarve hanūmantam apūjayan // (34.2) Par.?
so 'pi prahṛṣṭastān sarvān harīn sampratyapūjayat / (35.1) Par.?
hanūmān sattvasampanno yathārham anukūlataḥ // (35.2) Par.?
vineduśca yathā prāṇaṃ harayo jitakāśinaḥ / (36.1) Par.?
cakarṣuśca punastatra saprāṇān eva rākṣasān // (36.2) Par.?
sa vīraśobhām abhajanmahākapiḥ sametya rakṣāṃsi nihatya mārutiḥ / (37.1) Par.?
mahāsuraṃ bhīmam amitranāśanaṃ yathaiva viṣṇur balinaṃ camūmukhe // (37.2) Par.?
apūjayan devagaṇāstadā kapiṃ svayaṃ ca rāmo 'tibalaśca lakṣmaṇaḥ / (38.1) Par.?
tathaiva sugrīvamukhāḥ plavaṃgamā vibhīṣaṇaścaiva mahābalastadā // (38.2) Par.?
Duration=0.25959706306458 secs.