Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5051
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tathoktavati rāme tu bharate ca mahātmani / (1.1) Par.?
lakṣmaṇo 'pi śubhaṃ vākyam uvāca raghunandanam // (1.2) Par.?
aśvamedho mahāyajñaḥ pāvanaḥ sarvapāpmanām / (2.1) Par.?
pāvanastava durdharṣo rocatāṃ kratupuṃgavaḥ // (2.2) Par.?
śrūyate hi purāvṛttaṃ vāsave sumahātmani / (3.1) Par.?
brahmahatyāvṛtaḥ śakro hayamedhena pāvitaḥ // (3.2) Par.?
purā kila mahābāho devāsurasamāgame / (4.1) Par.?
vṛtro nāma mahān āsīd daiteyo lokasaṃmataḥ // (4.2) Par.?
vistīrṇo yojanaśatam ucchritastriguṇaṃ tataḥ / (5.1) Par.?
anurāgeṇa lokāṃstrīn snehāt paśyati sarvataḥ // (5.2) Par.?
dharmajñaśca kṛtajñaśca buddhyā ca pariniṣṭhitaḥ / (6.1) Par.?
śaśāsa pṛthivīṃ sarvāṃ dharmeṇa susamāhitaḥ // (6.2) Par.?
tasmin praśāsati tadā sarvakāmadughā mahī / (7.1) Par.?
rasavanti prasūtāni mūlāni ca phalāni ca // (7.2) Par.?
akṛṣṭapacyā pṛthivī susampannā mahātmanaḥ / (8.1) Par.?
sa rājyaṃ tādṛśaṃ bhuṅkte sphītam adbhutadarśanam // (8.2) Par.?
tasya buddhiḥ samutpannā tapaḥ kuryām anuttamam / (9.1) Par.?
tapo hi paramaṃ śreyastapo hi paramaṃ sukham // (9.2) Par.?
sa nikṣipya sutaṃ jyeṣṭhaṃ paureṣu parameśvaram / (10.1) Par.?
tapa ugram upātiṣṭhat tāpayan sarvadevatāḥ // (10.2) Par.?
tapastapyati vṛtre tu vāsavaḥ paramārtavat / (11.1) Par.?
viṣṇuṃ samupasaṃkramya vākyam etad uvāca ha // (11.2) Par.?
tapasyatā mahābāho lokā vṛtreṇa nirjitāḥ / (12.1) Par.?
balavān sa hi dharmātmā nainaṃ śakṣyāmi bādhitum // (12.2) Par.?
yadyasau tapa ātiṣṭhed bhūya eva sureśvara / (13.1) Par.?
yāvallokā dhariṣyanti tāvad asya vaśānugāḥ // (13.2) Par.?
tvaṃ cainaṃ paramodāram upekṣasi mahābala / (14.1) Par.?
kṣaṇaṃ hi na bhaved vṛtraḥ kruddhe tvayi sureśvara // (14.2) Par.?
yadā hi prītisaṃyogaṃ tvayā viṣṇo samāgataḥ / (15.1) Par.?
tadā prabhṛti lokānāṃ nāthatvam upalabdhavān // (15.2) Par.?
sa tvaṃ prasādaṃ lokānāṃ kuruṣva sumahāyaśaḥ / (16.1) Par.?
tvatkṛtena hi sarvaṃ syāt praśāntam ajaraṃ jagat // (16.2) Par.?
ime hi sarve viṣṇo tvāṃ nirīkṣante divaukasaḥ / (17.1) Par.?
vṛtraghātena mahatā eṣāṃ sāhyaṃ kuruṣva ha // (17.2) Par.?
tvayā hi nityaśaḥ sāhyaṃ kṛtam eṣāṃ mahātmanām / (18.1) Par.?
asahyam idam anyeṣām agatīnāṃ gatir bhavān // (18.2) Par.?
Duration=0.091976881027222 secs.