Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1712
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samprati vipākasyāpi rasarūpatvāllakṣaṇam āha paramityādi // (1) Par.?
prāyograhaṇāt pippalīkulatthādīnāṃ rasānanuguṇapākitāṃ darśayati // (2) Par.?
kaṭukādiśabdena ca tadādhāraṃ dravyamucyate yato na rasāḥ pacyante kiṃtu dravyam eva // (3) Par.?
lavaṇastatheti lavaṇo'pi madhuravipākaḥ prāya ityarthaḥ // (4) Par.?
vipākalakṣaṇaṃ tu jaṭharāgniyogād āhārasya niṣṭhākāle yo guṇa utpadyate sa vipākaḥ vacanaṃ hi / (5.1) Par.?
jāṭhareṇāgninā yogād yadudeti rasāntaram / (5.2) Par.?
āhārapariṇāmānte sa vipākaḥ prakīrtitaḥ // (5.3) Par.?
Duration=0.013483047485352 secs.