Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1565
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
haṃsaś caturvidho 'pi rājahaṃsādir grāhyaḥ // (1) Par.?
krauñcaḥ koñca iti khyātaḥ // (2) Par.?
bakaḥ pāṇḍurapakṣaḥ // (3) Par.?
balākā śuklā // (4) Par.?
kāraṇḍavaḥ kākavaktraḥ // (5) Par.?
plavaḥ svanāmaprasiddhaḥ prasevagalaḥ // (6) Par.?
śarāriḥ śarālī iti loke // (7) Par.?
madguḥ pānīyakākaḥ // (8) Par.?
kādambaḥ kalahaṃsaḥ // (9) Par.?
kākatuṇḍakaḥ śvetakāraṇḍavaḥ // (10) Par.?
utkrośaḥ kurala iti khyātaḥ // (11) Par.?
puṇḍarīkākṣaḥ puṇḍaraḥ // (12) Par.?
megharāvaḥ meghanādaḥ // (13) Par.?
megharāvaścātaka ityanye tanna tasya vāricaratvābhāvāt // (14) Par.?
ambukukkuṭī jalakukkuṭī // (15) Par.?
ārā svanāmakhyātā // (16) Par.?
nandīmukhī patrāṭī // (17) Par.?
sārasaḥ prasiddhaḥ // (18) Par.?
raktaśīrṣakaḥ sārasabhedo lohitaśirāḥ // (19) Par.?
ambucāriṇa iti jale plavanta ityarthaḥ // (20) Par.?
Duration=0.028847932815552 secs.