Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5824
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra caturviṃśatike prathamoddiṣṭaṃ mano lakṣayitumāha lakṣaṇam ityādi // (1) Par.?
yathā jñānasyābhāvo jñānasya bhāvaśca manogamako bhavati tadāha satītyādi // (2) Par.?
vaivṛttyānmanasa iti indriyeṇāsaṃyogāt sānnidhyāditi indriyeṇa manasaḥ saṃbandhāt // (3) Par.?
evaṃ manyate yadā yugapad indriyārthā indriyaiḥ saṃyujyante tadā kvacid indriyārthe jñānaṃ bhavati kvacinna bhavatīti dṛṣṭaṃ tenemau jñānabhāvābhāvau jñānakāraṇāntaraṃ darśayataḥ yacca tat kāraṇāntaraṃ tanmanaḥ // (4) Par.?
tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā vā manasā anekair vā manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi // (5) Par.?
Duration=0.022759914398193 secs.