Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1237
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
etadevohavicārapūrvakatvaṃ buddher vivṛṇoti indriyeṇetyādi // (1) Par.?
gṛhyate iti ūhamātreṇa nirvikalpena gṛhyate // (2) Par.?
guṇata iti upādeyatayā // (3) Par.?
doṣata iti heyatayā // (4) Par.?
buddhyadhyavasāyaṃ vivṛṇoti jāyata ityādi // (5) Par.?
viṣaye tatreti manasā kalpite viṣaye // (6) Par.?
niścayātmiketi sthirasvarūpā adhyavasāyarūpetyarthaḥ // (7) Par.?
vyavasyatīti anuṣṭhānaṃ karoti udyukto bhavatītyarthaḥ buddhyadhyavasitamarthaṃ vaktuṃ kartuṃ vānutiṣṭhatīti yāvat // (8) Par.?
buddhipūrvakamityanena yadeva buddhipūrvakam anuṣṭhānaṃ tad evaivaṃvidhaṃ bhavati nonmattādyanuṣṭhānamiti darśayati // (9) Par.?
Duration=0.013965129852295 secs.