Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5864
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evamādisarge prakṛter mahadādisargaṃ darśayitvā mahāpralaye prakṛtāvavyaktarūpāyāṃ buddhyādīnāṃ layamāha puruṣa ityādi // (1) Par.?
iṣṭair bhāvairiti puruṣopabhogārthamiṣṭair buddhyādibhiḥ // (2) Par.?
anye tu evaṃbhūtasaṅgaṃ janmani buddhyādiviyogaṃ ca maraṇe bruvate // (3) Par.?
tanna janmamaraṇayor buddhyādīnāṃ vidyamānatvāt // (4) Par.?
uktaṃ hi atīndriyaistair atisūkṣmarūpair ātmā kadācinna vimuktapūrvaḥ / (5.1) Par.?
naivendriyair naiva manomatibhyāṃ na cāpyahaṅkāravikāradoṣaiḥ iti // (5.2) Par.?
tathānyatrāpyuktaṃ pūrvotpannam asaktaṃ niyataṃ mahadādisūkṣmaparyantam / (6.1) Par.?
saṃsarati nirupabhogaṃ bhāvairadhivāsitaṃ liṅgam iti // (6.2) Par.?
tasmānmahāpralaya eva prakṛtau layaḥ tathādisarga eva prakṛtermahadādisṛṣṭiriti // (7) Par.?
etadeva prapañcaṃ layaṃ ca prakṛterāha avyaktād ityādi // (8) Par.?
avyaktāditi prakṛteḥ vyaktatāmiti mahadādimahābhūtaparyantaprapañcarūpatāṃ yāti // (9) Par.?
avyaktād iti mahābhūtaprapañcādyavasthātaḥ punaravyaktarūpatāṃ yāti gacchati mahāpralaye hi mahābhūtāni tanmātreṣu layaṃ yānti tanmātrāṇi tathendriyāṇi cāhaṅkāre layaṃ yānti ahaṅkāro buddhau buddhiśca prakṛtāviti layakramaḥ // (10) Par.?
ayaṃ ca layakramo mokṣe'pi bhavati // (11) Par.?
paraṃ tu tatra taṃ puruṣaṃ prati punaḥ sargaṃ nārabhate prakṛtiḥ // (12) Par.?
ayaṃ saṃsāraḥ kuto bhavatītyāha raja ityādi // (13) Par.?
āviṣṭo yuktaḥ // (14) Par.?
cakravat parivartata iti punaḥ punar layasargābhyāṃ yujyate // (15) Par.?
dvandva iti rajastamorūpe mithune // (16) Par.?
ahaṃkāraparā iti ahaṃkārānmamedam ityādimithyājñānaparāḥ // (17) Par.?
udayapralayau janmamaraṇe kiṃvā layasargau // (18) Par.?
ato'nyatheti ye rāgadveṣavimuktā nirahaṃkārāśca teṣāṃ nodayapralayau bhavataḥ // (19) Par.?
Duration=0.039309024810791 secs.