Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3838
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ śvāsapratiṣedhaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
yaireva kāraṇair hikkā bahubhiḥ sampravartate / (3.1) Par.?
taireva kāraṇaiḥ śvāso ghoro bhavati dehinām // (3.2) Par.?
vihāya prakṛtiṃ vāyuḥ prāṇo 'tha kaphasaṃyutaḥ / (4.1) Par.?
śvāsayatyūrdhvago bhūtvā taṃ śvāsaṃ paricakṣate // (4.2) Par.?
kṣudrakastamakaśchinno mahānūrdhvaśca pañcadhā / (5.1) Par.?
bhidyate sa mahāvyādhiḥ śvāsa eko viśeṣataḥ // (5.2) Par.?
prāgrūpaṃ tasya hṛtpīḍā bhaktadveṣo 'ratiḥ parā / (6.1) Par.?
ānāhaḥ pārśvayoḥ śūlaṃ vairasyaṃ vadanasya ca // (6.2) Par.?
kiṃcidārabhamāṇasya yasya śvāsaḥ pravartate / (7.1) Par.?
niṣaṇṇasyaiti śāntiṃ ca sa kṣudra iti saṃjñitaḥ // (7.2) Par.?
tṛṭsvedavamathuprāyaḥ kaṇṭhaghurghurikānvitaḥ / (8.1) Par.?
viśeṣāddurdine tāmyecchvāsaḥ sa tamako mataḥ // (8.2) Par.?
ghoṣeṇa mahatāviṣṭaḥ sakāsaḥ sakapho naraḥ / (9.1) Par.?
yaḥ śvasityabalo 'nnadviṭ suptastamakapīḍitaḥ // (9.2) Par.?
sa śāmyati kaphe hīne svapataśca vivardhate / (10.1) Par.?
mūrcchājvarābhibhūtasya jñeyaḥ pratamakastu saḥ // (10.2) Par.?
ādhmāto dahyamānena bastinā sarujaṃ naraḥ / (11.1) Par.?
sarvaprāṇena vicchinnaṃ śvasyācchinnaṃ tamādiśet // (11.2) Par.?
niḥsaṃjñaḥ pārśvaśūlārtaḥ śuṣkakaṇṭho 'tighoṣavān / (12.1) Par.?
saṃrabdhanetrastvāyamya yaḥ śvasyāt sa mahān smṛtaḥ // (12.2) Par.?
marmasvāyamyamāneṣu śvasanmūḍho muhuśca yaḥ / (13.1) Par.?
ūrdhvaprekṣī hataravastamūrdhvaśvāsamādiśet // (13.2) Par.?
kṣudraḥ sādhyatamasteṣāṃ tamakaḥ kṛcchra ucyate / (14.1) Par.?
trayaḥ śvāsā na sidhyanti tamako durbalasya ca // (14.2) Par.?
snehavastiṃ vinā kecidūrdhvaṃ cādhaśca śodhanam / (15.1) Par.?
mṛdu prāṇavatāṃ śreṣṭhaṃ śvāsināmādiśanti hi // (15.2) Par.?
śvāse kāse ca hikkāyāṃ hṛdroge cāpi pūjitam / (16.1) Par.?
ghṛtaṃ purāṇaṃ saṃsiddhamabhayāviḍarāmaṭhaiḥ // (16.2) Par.?
sauvarcalābhayābilvaiḥ saṃskṛtaṃ vānavaṃ ghṛtam / (17.1) Par.?
pippalyādipratīvāpaṃ siddhaṃ vā prathame gaṇe // (17.2) Par.?
sapañcalavaṇaṃ sarpiḥ śvāsakāsau vyapohati / (18.1) Par.?
hiṃsrāviḍaṅgapūtīkatriphalāvyoṣacitrakaiḥ // (18.2) Par.?
dvikṣīraṃ sādhitaṃ sarpiścaturguṇajalāplutam / (19.1) Par.?
kolamātraiḥ pibettaddhi śvāsakāsau vyapohati // (19.2) Par.?
arśāṃsyarocakaṃ gulmaṃ śakṛdbhedaṃ kṣayaṃ tathā / (20.1) Par.?
kṛtsne vṛṣakaṣāye vā pacet sarpiścaturguṇe // (20.2) Par.?
tanmūlakusumāvāpaṃ śītaṃ kṣaudreṇa yojayet / (21.1) Par.?
śṛṅgīmadhūlikābhārgīśuṇṭhītārkṣyasitāmbudaiḥ // (21.2) Par.?
saharidraiḥ sayaṣṭyāhvaiḥ samairāvāpya yogataḥ / (22.1) Par.?
ghṛtaprasthaṃ paceddhīmān śītatoye caturguṇe // (22.2) Par.?
śvāsaṃ kāsaṃ tathā hikkāṃ sarpiretanniyacchati / (23.1) Par.?
suvahā kālikā bhārgī śukākhyā naiculaṃ phalam // (23.2) Par.?
kākādanī śṛṅgaveraṃ varṣābhūr bṛhatīdvayam / (24.1) Par.?
kolamātrair ghṛtaprasthaṃ pacedebhir jaladvikam // (24.2) Par.?
kaṭūṣṇaṃ pītametaddhi śvāsāmayavināśanam / (25.1) Par.?
sauvarcalayavakṣārakaṭukāvyoṣacitrakaiḥ // (25.2) Par.?
vacābhayāviḍaṅgaiśca sādhitaṃ śvāsaśāntaye / (26.1) Par.?
gopavallyudake siddhaṃ syādanyaddviguṇe ghṛtam // (26.2) Par.?
pañcaitāni havīṃṣyāhurbhiṣajaḥ śvāsakāsayoḥ / (27.1) Par.?
tālīśatāmalakyugrājīvantīkuṣṭhasaindhavaiḥ // (27.2) Par.?
bilvapuṣkarabhūtīkasauvarcalakaṇāgnibhiḥ / (28.1) Par.?
pathyātejovatīyuktaiḥ sarpirjalacaturguṇam // (28.2) Par.?
hiṅgupādayutaṃ siddhaṃ sarvaśvāsaharaṃ param / (29.1) Par.?
vāsāghṛtaṃ ṣaṭpalaṃ vā ghṛtaṃ cātra hitaṃ bhavet // (29.2) Par.?
tailaṃ daśaguṇe siddhaṃ bhṛṅgarājarase śubhe / (30.1) Par.?
sevyamānaṃ yathānyāyaṃ śvāsakāsau vyapohati // (30.2) Par.?
phalāmlā viṣkirarasāḥ snigdhāḥ pravyaktasaindhavāḥ / (31.1) Par.?
eṇādīnāṃ śirobhir vā kaulatthā vā susaṃskṛtāḥ // (31.2) Par.?
hanyuḥ śvāsaṃ ca kāsaṃ ca saṃskṛtāni payāṃsi ca / (32.1) Par.?
timirasya ca bījāni karkaṭākhyā ca cūrṇitā // (32.2) Par.?
durālabhātha pippalyaḥ kaṭukākhyā harītakī / (33.1) Par.?
śvāvinmayūraromāṇi kolā māgadhikākaṇāḥ // (33.2) Par.?
bhārgītvak śṛṅgaveraṃ ca śarkarā śallakāṅgajam / (34.1) Par.?
nṛttakauṇḍakabījāni cūrṇitāni tu kevalam // (34.2) Par.?
pañca ślokārdhikāstvete lehā ye samyagīritāḥ / (35.1) Par.?
sarpirmadhubhyāṃ te lehyāḥ kāsaśvāsārditair naraiḥ // (35.2) Par.?
saptacchadasya puṣpāṇi pippalīścāpi mastunā / (36.1) Par.?
pibet saṃcūrṇya madhunā dhānāścāpyatha bhakṣayet // (36.2) Par.?
arkāṅkurair bhāvitānāṃ yavānāṃ sādhvanekaśaḥ / (37.1) Par.?
tarpaṇaṃ vā pibedeṣāṃ sakṣaudraṃ śvāsapīḍitaḥ // (37.2) Par.?
śirīṣakadalīkundapuṣpaṃ māgadhikāyutam / (38.1) Par.?
taṇḍulāmbuyutaṃ pītvā jayecchvāsān aśeṣataḥ // (38.2) Par.?
kolamajjāṃ tālamūlamṛṣyacarmamasīm api / (39.1) Par.?
lihyāt kṣaudreṇa bhārgīṃ vā sarpirmadhusamāyutām // (39.2) Par.?
nīcaiḥ kadambabījaṃ vā sakṣaudraṃ taṇḍulāmbunā / (40.1) Par.?
drākṣāṃ harītakīṃ kṛṣṇāṃ karkaṭākhyāṃ durālabhām // (40.2) Par.?
sarpirmadhubhyāṃ vilihan hanti śvāsān sudāruṇān / (41.1) Par.?
haridrāṃ maricaṃ drākṣāṃ guḍaṃ rāsnāṃ kaṇāṃ śaṭīm // (41.2) Par.?
lihyāttailena tulyāni śvāsārto hitabhojanaḥ / (42.1) Par.?
gavāṃ purīṣasvarasaṃ madhusarpiḥ kaṇāyutam // (42.2) Par.?
lihyācchvāseṣu kāseṣu vājināṃ vā śakṛdrasam / (43.1) Par.?
pāṇḍurogeṣu śotheṣu ye yogāḥ saṃprakīrtitāḥ // (43.2) Par.?
śvāsakāsāpahāste 'pi kāsaghnā ye ca kīrtitāḥ / (44.1) Par.?
bhārgītvak tryūṣaṇaṃ tailaṃ haridrāṃ kaṭurohiṇīm // (44.2) Par.?
pippalīṃ maricaṃ caṇḍāṃ gośakṛdrasam eva ca / (45.1) Par.?
talakoṭasya bījeṣu pacedutkārikāṃ śubhām // (45.2) Par.?
sevyamānā nihantyeṣā śvāsānāśu sudustarān / (46.1) Par.?
purāṇasarpiḥ pippalyaḥ kaulatthā jāṅgalā rasāḥ // (46.2) Par.?
surā sauvīrakaṃ hiṅgu mātuluṅgaraso madhu / (47.1) Par.?
drākṣāmalakabilvāni śastāni śvāsihikkinām // (47.2) Par.?
śvāsahikkāparigataṃ snigdhaiḥ svedairupācaret / (48.1) Par.?
āktaṃ lavaṇatailābhyāṃ tairasya grathitaḥ kaphaḥ // (48.2) Par.?
khastho vilayanaṃ yāti mārutaśca praśāmyati / (49.1) Par.?
svinnaṃ jñātvā tataścaiva bhojayitvā rasaudanam // (49.2) Par.?
vātaśleṣmavibandhe vā bhiṣag dhūmaṃ prayojayet / (50.1) Par.?
manaḥśilādevadāruharidrāchadanāmiṣaiḥ // (50.2) Par.?
lākṣorubūkamūlaiśca kṛtvā vartīrvidhānataḥ / (51.1) Par.?
sarpiryavamadhūcchiṣṭaśālaniryāsajaṃ tathā // (51.2) Par.?
śṛṅgavālakhurasnāyutvak samastaṃ gavām api / (52.1) Par.?
turuṣkaśallakīnāṃ ca gugguloḥ padmakasya ca // (52.2) Par.?
ete sarve sasarpiṣkā dhūmāḥ kāryā vijānatā / (53.1) Par.?
balīyasi kaphagraste vamanaṃ savirecanam // (53.2) Par.?
durbale caiva rūkṣe ca tarpaṇaṃ hitam ucyate / (54.1) Par.?
jāṅgalorabhrajair māṃsairānūpair vā susaṃskṛtaiḥ // (54.2) Par.?
nidigdhikāṃ cāmalakapramāṇāṃ hiṅgvardhayuktāṃ madhunā suyuktām / (55.1) Par.?
lihannaraḥ śvāsanipīḍito hi śvāsaṃ jayatyeva balāttryaheṇa // (55.2) Par.?
yathāgniriddhaḥ pavanānuviddho vajraṃ yathā vā surarājamuktam / (56.1) Par.?
rogāstathaite khalu durnivārāḥ śvāsaśca kāsaśca vilambikā ca // (56.2) Par.?
Duration=0.21514010429382 secs.