Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2899
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rurur uvāca / (1.1) Par.?
mama prāṇasamā bhāryā daṣṭāsīd bhujagena ha / (1.2) Par.?
tatra me samayo ghora ātmanoraga vai kṛtaḥ // (1.3) Par.?
hanyāṃ sadaiva bhujagaṃ yaṃ yaṃ paśyeyam ityuta / (2.1) Par.?
tato 'haṃ tvāṃ jighāṃsāmi jīvitena vimokṣyase // (2.2) Par.?
ḍuṇḍubha uvāca / (3.1) Par.?
anye te bhujagā vipra ye daśantīha mānavān / (3.2) Par.?
ḍuṇḍubhān ahigandhena na tvaṃ hiṃsitum arhasi // (3.3) Par.?
ekānarthān pṛthagarthān ekaduḥkhān pṛthaksukhān / (4.1) Par.?
ḍuṇḍubhān dharmavid bhūtvā na tvaṃ hiṃsitum arhasi // (4.2) Par.?
sūta uvāca / (5.1) Par.?
iti śrutvā vacastasya bhujagasya rurustadā / (5.2) Par.?
nāvadhīd bhayasaṃvigna ṛṣiṃ matvātha ḍuṇḍubham // (5.3) Par.?
uvāca cainaṃ bhagavān ruruḥ saṃśamayann iva / (6.1) Par.?
*kena karmavipākena bhujagatvam upāgataḥ / (6.2) Par.?
kāmayā bhujaga brūhi ko 'sīmāṃ vikriyāṃ gataḥ // (6.3) Par.?
ḍuṇḍubha uvāca / (7.1) Par.?
ahaṃ purā ruro nāmnā ṛṣir āsaṃ sahasrapāt / (7.2) Par.?
so 'haṃ śāpena viprasya bhujagatvam upāgataḥ / (7.3) Par.?
*brāhmaṇasya tu śāpena prāpto 'haṃ vikriyām imām / (7.4) Par.?
*sadā samupayuktasya vedādhyāyaratasya ca // (7.5) Par.?
rurur uvāca / (8.1) Par.?
kimarthaṃ śaptavān kruddho dvijastvāṃ bhujagottama / (8.2) Par.?
kiyantaṃ caiva kālaṃ te vapur etad bhaviṣyati // (8.3) Par.?
Duration=0.058787107467651 secs.