Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3868
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto rasabhedavikalpamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
doṣāṇāṃ pañcadaśadhā prasaro 'bhihitastu yaḥ / (3.1) Par.?
triṣaṣṭyā rasabhedānāṃ tatprayojanam ucyate // (3.2) Par.?
avidagdhā vidagdhāśca bhidyante te triṣaṣṭidhā / (4.1) Par.?
rasabhedatriṣaṣṭiṃ tu vīkṣya vīkṣyāvacārayet // (4.2) Par.?
ekaikenānugamanaṃ bhāgaśo yadudīritam / (5.1) Par.?
doṣāṇāṃ tatra matimān triṣaṣṭiṃ tu prayojayet // (5.2) Par.?
yathākramapravṛttānāṃ dvikeṣu madhuro rasaḥ / (6.1) Par.?
pañcānukramate yogānamlaścatura eva tu // (6.2) Par.?
trīṃścānugacchati raso lavaṇaḥ kaṭuko dvayam / (7.1) Par.?
tiktaḥ kaṣāyamanveti te dvikā daśa pañca ca // (7.2) Par.?
tadyathā madhurāmlaḥ madhuralavaṇaḥ madhurakaṭukaḥ madhuratiktaḥ madhurakaṣāyaḥ ete pañcānukrāntā madhureṇa amlalavaṇaḥ amlakaṭukaḥ amlatiktaḥ amlakaṣāyaḥ ete catvāro 'nukrāntā amlena lavaṇakaṭukaḥ lavaṇatiktaḥ lavaṇakaṣāyaḥ ete trayo 'nukrāntā lavaṇena kaṭutiktaḥ kaṭukaṣāyaḥ dvāvetāvanukrāntau kaṭukena tiktakaṣāyaḥ eka evānukrāntastiktena evamete pañcadaśa dvikasaṃyogā vyākhyātāḥ // (8.1) Par.?
trikān vakṣyāmaḥ / (9.1) Par.?
ādau prayujyamānastu madhuro daśa gacchati / (9.2) Par.?
ṣaḍ amlo lavaṇastasmād ardhamekaṃ tathā kaṭuḥ // (9.3) Par.?
tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ // (10.1) Par.?
catuṣkān vakṣyāmaḥ / (11.1) Par.?
catuṣkarasasaṃyogānmadhuro daśa gacchati / (11.2) Par.?
caturo 'mlo 'nugacchecca lavaṇastvekam eva tu // (11.3) Par.?
madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ // (12.1) Par.?
pañcakān vakṣyāmaḥ / (13.1) Par.?
pañcakān pañca madhura ekamamlastu gacchati // (13.2) Par.?
madhurāmlalavaṇakaṭutiktaḥ madhurāmlalavaṇakaṭukaṣāyaḥ madhurāmlalavaṇatiktakaṣāyaḥ madhurāmlakaṭutiktakaṣāyaḥ madhuralavaṇakaṭutiktakaṣāyaḥ evameṣāṃ pañcānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktakaṣāyaḥ evamekasyādāvamla evamete ṣaṭ pañcakasaṃyogā vyākhyātāḥ // (14.1) Par.?
ṣaṭkamekaṃ vakṣyāma ekastu ṣaṭkasaṃyogaḥ madhurāmlalavaṇakaṭutiktakaṣāyaḥ eṣa eka eva ṣaṭsaṃyogaḥ // (15.1) Par.?
ekaikaś ca ṣaḍ rasā bhavanti madhuraḥ amlaḥ lavaṇaḥ kaṭukaḥ tiktaḥ kaṣāyaḥ iti // (16.1) Par.?
bhavati cātra / (17.1) Par.?
eṣā triṣaṣṭirvyākhyātā rasānāṃ rasacintakaiḥ / (17.2) Par.?
doṣabhedatriṣaṣṭyāṃ tu prayoktavyā vicakṣaṇaiḥ // (17.3) Par.?
Duration=0.056788921356201 secs.