Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3224
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dūta uvāca / (1.1) Par.?
janyārtham annaṃ drupadena rājñā vivāhahetor upasaṃskṛtaṃ ca / (1.2) Par.?
tad āpnuvadhvaṃ kṛtasarvakāryāḥ kṛṣṇā ca tatraiva ciraṃ na kāryam // (1.3) Par.?
ime rathāḥ kāñcanapadmacitrāḥ sadaśvayuktā vasudhādhipārhāḥ / (2.1) Par.?
etān samāruhya paraita sarve pāñcālarājasya niveśanaṃ tat // (2.2) Par.?
vaiśaṃpāyana uvāca / (3.1) Par.?
tataḥ prayātāḥ kurupuṃgavāste purohitaṃ taṃ prathamaṃ prayāpya / (3.2) Par.?
āsthāya yānāni mahānti tāni kuntī ca kṛṣṇā ca sahaiva yāte / (3.3) Par.?
*susnāpitāḥ sākṣatalājadhānair varair ghaṭaiścandanavāripūrṇaiḥ / (3.4) Par.?
*strībhiḥ sugandhāmbaramālyadāmair vibhūṣitā ābharaṇair vicitraiḥ / (3.5) Par.?
*māṅgalyagītadhvanivādyaśabdair manoharaiḥ puṇyavatāṃ pravṛddhaiḥ / (3.6) Par.?
*saṃgīyamānāḥ prayayuḥ prahṛṣṭā dīpair jvaladbhiḥ sahitāśca vipraiḥ / (3.7) Par.?
*sa vai tathoktastu yudhiṣṭhireṇa pāñcālarājasya purohitāgryaḥ / (3.8) Par.?
*yathoktaṃ kurunandanena nivedayāmāsa nṛpāya gatvā // (3.9) Par.?
śrutvā tu vākyāni purohitasya yānyuktavān bhārata dharmarājaḥ / (4.1) Par.?
jijñāsayaivātha kurūttamānāṃ dravyāṇyanekānyupasaṃjahāra // (4.2) Par.?
phalāni mālyāni susaṃskṛtāni carmāṇi varmāṇi tathāsanāni / (5.1) Par.?
gāścaiva rājann atha caiva rajjūr dravyāṇi cānyāni kṛṣīnimittam // (5.2) Par.?
anyeṣu śilpeṣu ca yānyapi syuḥ sarvāṇi kᄆptānyakhilena tatra / (6.1) Par.?
krīḍānimittāni ca yāni tāni sarvāṇi tatropajahāra rājā // (6.2) Par.?
rathāśvavarmāṇi ca bhānumanti khaḍgā mahānto 'śvarathāśca citrāḥ / (7.1) Par.?
dhanūṃṣi cāgryāṇi śarāśca mukhyāḥ śaktyṛṣṭayaḥ kāñcanabhūṣitāśca // (7.2) Par.?
prāsā bhuśuṇḍyaśca paraśvadhāśca sāṃgrāmikaṃ caiva tathaiva sarvam / (8.1) Par.?
śayyāsanānyuttamasaṃskṛtāni tathaiva cāsan vividhāni tatra // (8.2) Par.?
kuntī tu kṛṣṇāṃ parigṛhya sādhvīm antaḥpuraṃ drupadasyāviveṣa / (9.1) Par.?
striyaśca tāṃ kauravarājapatnīṃ pratyarcayāṃcakrur adīnasattvāḥ // (9.2) Par.?
tān siṃhavikrāntagatīn avekṣya maharṣabhākṣān ajinottarīyān / (10.1) Par.?
gūḍhottarāṃsān bhujagendrabhogapralambabāhūn puruṣapravīrān // (10.2) Par.?
rājā ca rājñaḥ sacivāśca sarve putrāśca rājñaḥ suhṛdastathaiva / (11.1) Par.?
preṣyāśca sarve nikhilena rājan harṣaṃ samāpetur atīva tatra // (11.2) Par.?
te tatra vīrāḥ paramāsaneṣu sapādapīṭheṣvaviśaṅkamānāḥ / (12.1) Par.?
yathānupūrvyā viviśur narāgryās tadā mahārheṣu na vismayantaḥ // (12.2) Par.?
uccāvacaṃ pārthivabhojanīyaṃ pātrīṣu jāmbūnadarājatīṣu / (13.1) Par.?
dāsāśca dāsyaśca sumṛṣṭaveṣāḥ bhojāpakāś cāpyupajahrur annam // (13.2) Par.?
te tatra bhuktvā puruṣapravīrā yathānukāmaṃ subhṛśaṃ pratītāḥ / (14.1) Par.?
utkramya sarvāṇi vasūni tatra sāṃgrāmikānyāviviśur nṛvīrāḥ // (14.2) Par.?
tal lakṣayitvā drupadasya putro rājā ca sarvaiḥ saha mantrimukhyaiḥ / (15.1) Par.?
samarcayāmāsur upetya hṛṣṭāḥ kuntīsutān pārthivaputrapautrān // (15.2) Par.?
Duration=0.14581608772278 secs.