Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2656
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lomaśa uvāca / (1.1) Par.?
iha martyās tapas taptvā svargaṃ gacchanti bhārata / (1.2) Par.?
martukāmā narā rājann ihāyānti sahasraśaḥ // (1.3) Par.?
evam āśīḥ prayuktā hi dakṣeṇa yajatā purā / (2.1) Par.?
iha ye vai mariṣyanti te vai svargajito narāḥ // (2.2) Par.?
eṣā sarasvatī puṇyā divyā coghavatī nadī / (3.1) Par.?
etad vinaśanaṃ nāma sarasvatyā viśāṃ pate // (3.2) Par.?
dvāraṃ niṣādarāṣṭrasya yeṣāṃ dveṣāt sarasvatī / (4.1) Par.?
praviṣṭā pṛthivīṃ vīra mā niṣādā hi māṃ viduḥ // (4.2) Par.?
eṣa vai camasodbhedo yatra dṛśyā sarasvatī / (5.1) Par.?
yatrainām abhyavartanta divyāḥ puṇyāḥ samudragāḥ // (5.2) Par.?
etat sindhor mahat tīrthaṃ yatrāgastyam ariṃdama / (6.1) Par.?
lopāmudrā samāgamya bhartāram avṛṇīta vai // (6.2) Par.?
etat prabhāsate tīrthaṃ prabhāsaṃ bhāskaradyute / (7.1) Par.?
indrasya dayitaṃ puṇyaṃ pavitraṃ pāpanāśanam // (7.2) Par.?
etad viṣṇupadaṃ nāma dṛśyate tīrtham uttamam / (8.1) Par.?
eṣā ramyā vipāśā ca nadī paramapāvanī // (8.2) Par.?
atraiva putraśokena vasiṣṭho bhagavān ṛṣiḥ / (9.1) Par.?
baddhvātmānaṃ nipatito vipāśaḥ punar utthitaḥ // (9.2) Par.?
kāśmīramaṇḍalaṃ caitat sarvapuṇyam ariṃdama / (10.1) Par.?
maharṣibhiś cādhyuṣitaṃ paśyedaṃ bhrātṛbhiḥ saha // (10.2) Par.?
atrottarāṇāṃ sarveṣām ṛṣīṇāṃ nāhuṣasya ca / (11.1) Par.?
agneś cātraiva saṃvādaḥ kāśyapasya ca bhārata // (11.2) Par.?
etad dvāraṃ mahārāja mānasasya prakāśate / (12.1) Par.?
varṣam asya girer madhye rāmeṇa śrīmatā kṛtam // (12.2) Par.?
eṣa vātikaṣaṇḍo vai prakhyātaḥ satyavikramaḥ / (13.1) Par.?
nābhyavartata yad dvāraṃ videhān uttaraṃ ca yaḥ // (13.2) Par.?
eṣa ujjānako nāma yavakrīr yatra śāntavān / (14.1) Par.?
arundhatīsahāyaś ca vasiṣṭho bhagavān ṛṣiḥ // (14.2) Par.?
hradaś ca kuśavān eṣa yatra padmaṃ kuśeśayam / (15.1) Par.?
āśramaś caiva rukmiṇyā yatrāśāmyad akopanā // (15.2) Par.?
samādhīnāṃ samāsas tu pāṇḍaveya śrutas tvayā / (16.1) Par.?
taṃ drakṣyasi mahārāja bhṛgutuṅgaṃ mahāgirim // (16.2) Par.?
jalāṃ copajalāṃ caiva yamunām abhito nadīm / (17.1) Par.?
uśīnaro vai yatreṣṭvā vāsavād atyaricyata // (17.2) Par.?
tāṃ devasamitiṃ tasya vāsavaś ca viśāṃ pate / (18.1) Par.?
abhyagacchata rājānaṃ jñātum agniś ca bhārata // (18.2) Par.?
jijñāsamānau varadau mahātmānam uśīnaram / (19.1) Par.?
indraḥ śyenaḥ kapoto 'gnir bhūtvā yajñe 'bhijagmatuḥ // (19.2) Par.?
ūruṃ rājñaḥ samāsādya kapotaḥ śyenajād bhayāt / (20.1) Par.?
śaraṇārthī tadā rājan nililye bhayapīḍitaḥ // (20.2) Par.?
Duration=0.088793992996216 secs.