Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2824
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
athāsīneṣu sarveṣu teṣu rājasu bhārata / (1.2) Par.?
koṭikāśyavacaḥ śrutvā śaibyaṃ sauvīrako 'bravīt // (1.3) Par.?
yadā vācaṃ vyāharantyām asyāṃ me ramate manaḥ / (2.1) Par.?
sīmantinīnāṃ mukhyāyāṃ vinivṛttaḥ kathaṃ bhavān // (2.2) Par.?
etāṃ dṛṣṭvā striyo me 'nyā yathā śākhāmṛgastriyaḥ / (3.1) Par.?
pratibhānti mahābāho satyam etad bravīmi te // (3.2) Par.?
darśanād eva hi manas tayā me 'pahṛtaṃ bhṛśam / (4.1) Par.?
tāṃ samācakṣva kalyāṇīṃ yadi syācchaibya mānuṣī // (4.2) Par.?
koṭikāśya uvāca / (5.1) Par.?
eṣā vai draupadī kṛṣṇā rājaputrī yaśasvinī / (5.2) Par.?
pañcānāṃ pāṇḍuputrāṇāṃ mahiṣī saṃmatā bhṛśam // (5.3) Par.?
sarveṣāṃ caiva pārthānāṃ priyā bahumatā satī / (6.1) Par.?
tayā sametya sauvīra suvīrān susukhī vraja // (6.2) Par.?
vaiśampāyana uvāca / (7.1) Par.?
evam uktaḥ pratyuvāca paśyāmo draupadīm iti / (7.2) Par.?
patiḥ sauvīrasindhūnāṃ duṣṭabhāvo jayadrathaḥ // (7.3) Par.?
sa praviśyāśramaṃ śūnyaṃ siṃhagoṣṭhaṃ vṛko yathā / (8.1) Par.?
ātmanā saptamaḥ kṛṣṇām idaṃ vacanam abravīt // (8.2) Par.?
kuśalaṃ te varārohe bhartāras te 'pyanāmayāḥ / (9.1) Par.?
yeṣāṃ kuśalakāmāsi te 'pi kaccid anāmayāḥ // (9.2) Par.?
draupadyuvāca / (10.1) Par.?
kauravyaḥ kuśalī rājā kuntīputro yudhiṣṭhiraḥ / (10.2) Par.?
ahaṃ ca bhrātaraś cāsya yāṃścānyān paripṛcchasi // (10.3) Par.?
pādyaṃ pratigṛhāṇedam āsanaṃ ca nṛpātmaja / (11.1) Par.?
mṛgān pañcāśataṃ caiva prātarāśaṃ dadāni te // (11.2) Par.?
aiṇeyān pṛṣatān nyaṅkūn hariṇāñśarabhāñśaśān / (12.1) Par.?
ṛśyān rurūñśambarāṃśca gavayāṃśca mṛgān bahūn // (12.2) Par.?
varāhān mahiṣāṃścaiva yāścānyā mṛgajātayaḥ / (13.1) Par.?
pradāsyati svayaṃ tubhyaṃ kuntīputro yudhiṣṭhiraḥ // (13.2) Par.?
jayadratha uvāca / (14.1) Par.?
kuśalaṃ prātarāśasya sarvā me 'pacitiḥ kṛtā / (14.2) Par.?
ehi me ratham āroha sukham āpnuhi kevalam // (14.3) Par.?
gataśrīkāṃś cyutān rājyāt kṛpaṇān gatacetasaḥ / (15.1) Par.?
araṇyavāsinaḥ pārthān nānuroddhuṃ tvam arhasi // (15.2) Par.?
na vai prājñā gataśrīkaṃ bhartāram upayuñjate / (16.1) Par.?
yuñjānam anuyuñjīta na śriyaḥ saṃkṣaye vaset // (16.2) Par.?
śriyā vihīnā rājyācca vinaṣṭāḥ śāśvatīḥ samāḥ / (17.1) Par.?
alaṃ te pāṇḍuputrāṇāṃ bhaktyā kleśam upāsitum // (17.2) Par.?
bhāryā me bhava suśroṇi tyajainān sukham āpnuhi / (18.1) Par.?
akhilān sindhusauvīrān avāpnuhi mayā saha // (18.2) Par.?
vaiśampāyana uvāca / (19.1) Par.?
ityuktā sindhurājena vākyaṃ hṛdayakampanam / (19.2) Par.?
kṛṣṇā tasmād apākrāmad deśāt sabhrukuṭīmukhī // (19.3) Par.?
avamatyāsya tad vākyam ākṣipya ca sumadhyamā / (20.1) Par.?
maivam ityabravīt kṛṣṇā lajjasveti ca saindhavam // (20.2) Par.?
sā kāṅkṣamāṇā bhartṝṇām upayānam aninditā / (21.1) Par.?
vilobhayāmāsa paraṃ vākyair vākyāni yuñjatī // (21.2) Par.?
Duration=0.095516920089722 secs.