Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7980
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
śatānīkaṃ śaraistūrṇaṃ nirdahantaṃ camūṃ tava / (1.2) Par.?
citrasenastava suto vārayāmāsa bhārata // (1.3) Par.?
nākuliścitrasenaṃ tu nārācenārdayad bhṛśam / (2.1) Par.?
sa ca taṃ prativivyādha daśabhir niśitaiḥ śaraiḥ // (2.2) Par.?
citraseno mahārāja śatānīkaṃ punar yudhi / (3.1) Par.?
navabhir niśitair bāṇair ājaghāna stanāntare // (3.2) Par.?
nākulistasya viśikhair varma saṃnataparvabhiḥ / (4.1) Par.?
gātrāt saṃcyāvayāmāsa tad adbhutam ivābhavat // (4.2) Par.?
so 'petavarmā putraste virarāja bhṛśaṃ nṛpa / (5.1) Par.?
utsṛjya kāle rājendra nirmokam iva pannagaḥ // (5.2) Par.?
tato 'sya niśitair bāṇair dhvajaṃ cicheda nākuliḥ / (6.1) Par.?
dhanuścaiva mahārāja yatamānasya saṃyuge // (6.2) Par.?
sa chinnadhanvā samare vivarmā ca mahārathaḥ / (7.1) Par.?
dhanur anyanmahārāja jagrāhārividāraṇam // (7.2) Par.?
tatastūrṇaṃ citraseno nākuliṃ navabhiḥ śaraiḥ / (8.1) Par.?
vivyādha samare kruddho bharatānāṃ mahārathaḥ // (8.2) Par.?
śatānīko 'tha saṃkruddhaścitrasenasya māriṣa / (9.1) Par.?
jaghāna caturo vāhān sārathiṃ ca narottamaḥ // (9.2) Par.?
avaplutya rathāt tasmāccitraseno mahārathaḥ / (10.1) Par.?
nākuliṃ pañcaviṃśatyā śarāṇām ārdayad balī // (10.2) Par.?
tasya tat kurvataḥ karma nakulasya suto raṇe / (11.1) Par.?
ardhacandreṇa cicheda cāpaṃ ratnavibhūṣitam // (11.2) Par.?
sa chinnadhanvā viratho hatāśvo hatasārathiḥ / (12.1) Par.?
āruroha rathaṃ tūrṇaṃ hārdikyasya mahātmanaḥ // (12.2) Par.?
drupadaṃ tu sahānīkaṃ droṇaprepsuṃ mahāratham / (13.1) Par.?
vṛṣaseno 'bhyayāt tūrṇaṃ kirañ śaraśataistadā // (13.2) Par.?
yajñasenastu samare karṇaputraṃ mahāratham / (14.1) Par.?
ṣaṣṭyā śarāṇāṃ vivyādha bāhvor urasi cānagha // (14.2) Par.?
vṛṣasenastu saṃkruddho yajñasenaṃ rathe sthitam / (15.1) Par.?
bahubhiḥ sāyakaistīkṣṇair ājaghāna stanāntare // (15.2) Par.?
tāvubhau śaranunnāṅgau śarakaṇṭakinau raṇe / (16.1) Par.?
vyabhrājetāṃ mahārāja śvāvidhau śalalair iva // (16.2) Par.?
rukmapuṅkhair ajihmāgraiḥ śaraiśchinnatanucchadau / (17.1) Par.?
rudhiraughapariklinnau vyabhrājetāṃ mahāmṛdhe // (17.2) Par.?
tapanīyanibhau citrau kalpavṛkṣāvivādbhutau / (18.1) Par.?
kiṃśukāviva cotphullau vyakāśetāṃ raṇājire // (18.2) Par.?
vṛṣasenastato rājannavabhir drupadaṃ śaraiḥ / (19.1) Par.?
viddhvā vivyādha saptatyā punaścānyaistribhiḥ śaraiḥ // (19.2) Par.?
tataḥ śarasahasrāṇi vimuñcan vibabhau tadā / (20.1) Par.?
karṇaputro mahārāja varṣamāṇa ivāmbudaḥ // (20.2) Par.?
tatastu drupadānīkaṃ śaraiśchinnatanucchadam / (21.1) Par.?
samprādravad raṇe rājanniśīthe bhairave sati // (21.2) Par.?
pradīpair hi parityaktair jvaladbhistaiḥ samantataḥ / (22.1) Par.?
vyarājata mahī rājan vītābhrā dyaur iva grahaiḥ // (22.2) Par.?
tathāṅgadair nipatitair vyarājata vasuṃdharā / (23.1) Par.?
prāvṛṭkāle mahārāja vidyudbhir iva toyadaḥ // (23.2) Par.?
tataḥ karṇasutatrastāḥ somakā vipradudruvuḥ / (24.1) Par.?
yathendrabhayavitrastā dānavās tārakāmaye // (24.2) Par.?
tenārdyamānāḥ samare dravamāṇāśca somakāḥ / (25.1) Par.?
vyarājanta mahārāja pradīpair avabhāsitāḥ // (25.2) Par.?
tāṃstu nirjitya samare karṇaputro vyarocata / (26.1) Par.?
madhyaṃdinam anuprāpto gharmāṃśur iva bhārata // (26.2) Par.?
teṣu rājasahasreṣu tāvakeṣu pareṣu ca / (27.1) Par.?
eka eva jvalaṃstasthau vṛṣasenaḥ pratāpavān // (27.2) Par.?
sa vijitya raṇe śūrān somakānāṃ mahārathān / (28.1) Par.?
jagāma tvaritastatra yatra rājā yudhiṣṭhiraḥ // (28.2) Par.?
prativindhyam atha kruddhaṃ pradahantaṃ raṇe ripūn / (29.1) Par.?
duḥśāsanastava sutaḥ pratyudgacchanmahārathaḥ // (29.2) Par.?
tayoḥ samāgamo rājaṃścitrarūpo babhūva ha / (30.1) Par.?
vyapetajalade vyomni budhabhārgavayor iva // (30.2) Par.?
prativindhyaṃ tu samare kurvāṇaṃ karma duṣkaram / (31.1) Par.?
duḥśāsanastribhir bāṇair lalāṭe samavidhyata // (31.2) Par.?
so 'tividdho balavatā putreṇa tava dhanvinā / (32.1) Par.?
virarāja mahābāhuḥ saśṛṅga iva parvataḥ // (32.2) Par.?
duḥśāsanaṃ tu samare prativindhyo mahārathaḥ / (33.1) Par.?
navabhiḥ sāyakair viddhvā punar vivyādha saptabhiḥ // (33.2) Par.?
tatra bhārata putraste kṛtavān karma duṣkaram / (34.1) Par.?
prativindhyahayān ugraiḥ pātayāmāsa yaccharaiḥ // (34.2) Par.?
sārathiṃ cāsya bhallena dhvajaṃ ca samapātayat / (35.1) Par.?
rathaṃ ca śataśo rājan vyadhamat tasya dhanvinaḥ // (35.2) Par.?
patākāśca sa tūṇīrān raśmīn yoktrāṇi cābhibho / (36.1) Par.?
cicheda tilaśaḥ kruddhaḥ śaraiḥ saṃnataparvabhiḥ // (36.2) Par.?
virathaḥ sa tu dharmātmā dhanuṣpāṇir avasthitaḥ / (37.1) Par.?
ayodhayat tava sutaṃ kirañ śaraśatān bahūn // (37.2) Par.?
kṣurapreṇa dhanustasya cicheda kṛtahastavat / (38.1) Par.?
athainaṃ daśabhir bhallaiśchinnadhanvānam ārdayat // (38.2) Par.?
taṃ dṛṣṭvā virathaṃ tatra bhrātaro 'sya mahārathāḥ / (39.1) Par.?
anvavartanta vegena mahatyā senayā saha // (39.2) Par.?
āplutaḥ sa tato yānaṃ sutasomasya bhāsvaram / (40.1) Par.?
dhanur gṛhya mahārāja vivyādha tanayaṃ tava // (40.2) Par.?
tatastu tāvakāḥ sarve parivārya sutaṃ tava / (41.1) Par.?
abhyavartanta saṃgrāme mahatyā senayā vṛtāḥ // (41.2) Par.?
tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata / (42.1) Par.?
niśīthe dāruṇe kāle yamarāṣṭravivardhanam // (42.2) Par.?
Duration=0.17668890953064 secs.