Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9196
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
vidurasya tu tad vākyaṃ niśamya kurusattamaḥ / (1.2) Par.?
putraśokābhisaṃtaptaḥ papāta bhuvi mūrchitaḥ // (1.3) Par.?
taṃ tathā patitaṃ bhūmau niḥsaṃjñaṃ prekṣya bāndhavāḥ / (2.1) Par.?
kṛṣṇadvaipāyanaścaiva kṣattā ca vidurastathā // (2.2) Par.?
saṃjayaḥ suhṛdaścānye dvāḥsthā ye cāsya saṃmatāḥ / (3.1) Par.?
jalena sukhaśītena tālavṛntaiśca bhārata // (3.2) Par.?
paspṛśuśca karair gātraṃ vījamānāśca yatnataḥ / (4.1) Par.?
anvāsan suciraṃ kālaṃ dhṛtarāṣṭraṃ tathāgatam // (4.2) Par.?
atha dīrghasya kālasya labdhasaṃjño mahīpatiḥ / (5.1) Par.?
vilalāpa ciraṃ kālaṃ putrādhibhir abhiplutaḥ // (5.2) Par.?
dhig astu khalu mānuṣyaṃ mānuṣye ca parigraham / (6.1) Par.?
yatomūlāni duḥkhāni sambhavanti muhur muhuḥ // (6.2) Par.?
putranāśe 'rthanāśe ca jñātisaṃbandhinām api / (7.1) Par.?
prāpyate sumahad duḥkhaṃ viṣāgnipratimaṃ vibho // (7.2) Par.?
yena dahyanti gātrāṇi yena prajñā vinaśyati / (8.1) Par.?
yenābhibhūtaḥ puruṣo maraṇaṃ bahu manyate // (8.2) Par.?
tad idaṃ vyasanaṃ prāptaṃ mayā bhāgyaviparyayāt / (9.1) Par.?
taccaivāhaṃ kariṣyāmi adyaiva dvijasattama // (9.2) Par.?
ityuktvā tu mahātmānaṃ pitaraṃ brahmavittamam / (10.1) Par.?
dhṛtarāṣṭro 'bhavanmūḍhaḥ śokaṃ ca paramaṃ gataḥ / (10.2) Par.?
abhūcca tūṣṇīṃ rājāsau dhyāyamāno mahīpate // (10.3) Par.?
tasya tad vacanaṃ śrutvā kṛṣṇadvaipāyanaḥ prabhuḥ / (11.1) Par.?
putraśokābhisaṃtaptaṃ putraṃ vacanam abravīt // (11.2) Par.?
dhṛtarāṣṭra mahābāho yat tvāṃ vakṣyāmi tacchṛṇu / (12.1) Par.?
śrutavān asi medhāvī dharmārthakuśalastathā // (12.2) Par.?
na te 'styaviditaṃ kiṃcid veditavyaṃ paraṃtapa / (13.1) Par.?
anityatāṃ hi martyānāṃ vijānāsi na saṃśayaḥ // (13.2) Par.?
adhruve jīvaloke ca sthāne vāśāśvate sati / (14.1) Par.?
jīvite maraṇānte ca kasmācchocasi bhārata // (14.2) Par.?
pratyakṣaṃ tava rājendra vairasyāsya samudbhavaḥ / (15.1) Par.?
putraṃ te kāraṇaṃ kṛtvā kālayogena kāritaḥ // (15.2) Par.?
avaśyaṃ bhavitavye ca kurūṇāṃ vaiśase nṛpa / (16.1) Par.?
kasmācchocasi tāñ śūrān gatān paramikāṃ gatim // (16.2) Par.?
jānatā ca mahābāho vidureṇa mahātmanā / (17.1) Par.?
yatitaṃ sarvayatnena śamaṃ prati janeśvara // (17.2) Par.?
na ca daivakṛto mārgaḥ śakyo bhūtena kenacit / (18.1) Par.?
ghaṭatāpi ciraṃ kālaṃ niyantum iti me matiḥ // (18.2) Par.?
devatānāṃ hi yat kāryaṃ mayā pratyakṣataḥ śrutam / (19.1) Par.?
tat te 'haṃ sampravakṣyāmi kathaṃ sthairyaṃ bhavet tava // (19.2) Par.?
purāhaṃ tvarito yātaḥ sabhām aindrīṃ jitaklamaḥ / (20.1) Par.?
apaśyaṃ tatra ca tadā samavetān divaukasaḥ / (20.2) Par.?
nāradapramukhāṃścāpi sarvān devaṛṣīṃstathā // (20.3) Par.?
tatra cāpi mayā dṛṣṭā pṛthivī pṛthivīpate / (21.1) Par.?
kāryārtham upasaṃprāptā devatānāṃ samīpataḥ // (21.2) Par.?
upagamya tadā dhātrī devān āha samāgatān / (22.1) Par.?
yat kāryaṃ mama yuṣmābhir brahmaṇaḥ sadane tadā / (22.2) Par.?
pratijñātaṃ mahābhāgāstacchīghraṃ saṃvidhīyatām // (22.3) Par.?
tasyāstad vacanaṃ śrutvā viṣṇur lokanamaskṛtaḥ / (23.1) Par.?
uvāca prahasan vākyaṃ pṛthivīṃ devasaṃsadi // (23.2) Par.?
dhṛtarāṣṭrasya putrāṇāṃ yastu jyeṣṭhaḥ śatasya vai / (24.1) Par.?
duryodhana iti khyātaḥ sa te kāryaṃ kariṣyati / (24.2) Par.?
taṃ ca prāpya mahīpālaṃ kṛtakṛtyā bhaviṣyasi // (24.3) Par.?
tasyārthe pṛthivīpālāḥ kurukṣetre samāgatāḥ / (25.1) Par.?
anyonyaṃ ghātayiṣyanti dṛḍhaiḥ śastraiḥ prahāriṇaḥ // (25.2) Par.?
tataste bhavitā devi bhārasya yudhi nāśanam / (26.1) Par.?
gaccha śīghraṃ svakaṃ sthānaṃ lokān dhāraya śobhane // (26.2) Par.?
sa eṣa te suto rājaṃl lokasaṃhārakāraṇāt / (27.1) Par.?
kaler aṃśaḥ samutpanno gāndhāryā jaṭhare nṛpa // (27.2) Par.?
amarṣī capalaścāpi krodhano duṣprasādhanaḥ / (28.1) Par.?
daivayogāt samutpannā bhrātaraścāsya tādṛśāḥ // (28.2) Par.?
śakunir mātulaścaiva karṇaśca paramaḥ sakhā / (29.1) Par.?
samutpannā vināśārthaṃ pṛthivyāṃ sahitā nṛpāḥ / (29.2) Par.?
etam arthaṃ mahābāho nārado veda tattvataḥ // (29.3) Par.?
ātmāparādhāt putrāste vinaṣṭāḥ pṛthivīpate / (30.1) Par.?
mā tāñ śocasva rājendra na hi śoke 'sti kāraṇam // (30.2) Par.?
na hi te pāṇḍavāḥ svalpam aparādhyanti bhārata / (31.1) Par.?
putrāstava durātmāno yair iyaṃ ghātitā mahī // (31.2) Par.?
nāradena ca bhadraṃ te pūrvam eva na saṃśayaḥ / (32.1) Par.?
yudhiṣṭhirasya samitau rājasūye niveditam // (32.2) Par.?
pāṇḍavāḥ kauravāścaiva samāsādya parasparam / (33.1) Par.?
na bhaviṣyanti kaunteya yat te kṛtyaṃ tad ācara // (33.2) Par.?
nāradasya vacaḥ śrutvā tadāśocanta pāṇḍavāḥ / (34.1) Par.?
etat te sarvam ākhyātaṃ devaguhyaṃ sanātanam // (34.2) Par.?
kathaṃ te śokanāśaḥ syāt prāṇeṣu ca dayā prabho / (35.1) Par.?
snehaśca pāṇḍuputreṣu jñātvā daivakṛtaṃ vidhim // (35.2) Par.?
eṣa cārtho mahābāho pūrvam eva mayā śrutaḥ / (36.1) Par.?
kathito dharmarājasya rājasūye kratūttame // (36.2) Par.?
yatitaṃ dharmaputreṇa mayā guhye nivedite / (37.1) Par.?
avigrahe kauravāṇāṃ daivaṃ tu balavattaram // (37.2) Par.?
anatikramaṇīyo hi vidhī rājan kathaṃcana / (38.1) Par.?
kṛtāntasya hi bhūtena sthāvareṇa trasena ca // (38.2) Par.?
bhavān karmaparo yatra buddhiśreṣṭhaśca bhārata / (39.1) Par.?
muhyate prāṇināṃ jñātvā gatiṃ cāgatim eva ca // (39.2) Par.?
tvāṃ tu śokena saṃtaptaṃ muhyamānaṃ muhur muhuḥ / (40.1) Par.?
jñātvā yudhiṣṭhiro rājā prāṇān api parityajet // (40.2) Par.?
kṛpālur nityaśo vīrastiryagyonigateṣvapi / (41.1) Par.?
sa kathaṃ tvayi rājendra kṛpāṃ vai na kariṣyati // (41.2) Par.?
mama caiva niyogena vidheścāpyanivartanāt / (42.1) Par.?
pāṇḍavānāṃ ca kāruṇyāt prāṇān dhāraya bhārata // (42.2) Par.?
evaṃ te vartamānasya loke kīrtir bhaviṣyati / (43.1) Par.?
dharmaśca sumahāṃstāta taptaṃ syācca tapaścirāt // (43.2) Par.?
putraśokasamutpannaṃ hutāśaṃ jvalitaṃ yathā / (44.1) Par.?
prajñāmbhasā mahārāja nirvāpaya sadā sadā // (44.2) Par.?
etacchrutvā tu vacanaṃ vyāsasyāmitatejasaḥ / (45.1) Par.?
muhūrtaṃ samanudhyāya dhṛtarāṣṭro 'bhyabhāṣata // (45.2) Par.?
mahatā śokajālena praṇunno 'smi dvijottama / (46.1) Par.?
nātmānam avabudhyāmi muhyamāno muhur muhuḥ // (46.2) Par.?
idaṃ tu vacanaṃ śrutvā tava daivaniyogajam / (47.1) Par.?
dhārayiṣyāmyahaṃ prāṇān yatiṣye ca naśocitum // (47.2) Par.?
etacchrutvā tu vacanaṃ vyāsaḥ satyavatīsutaḥ / (48.1) Par.?
dhṛtarāṣṭrasya rājendra tatraivāntaradhīyata // (48.2) Par.?
Duration=0.23132300376892 secs.