Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6039
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato visarjayāmāsa sarvāḥ prakṛtayo nṛpaḥ / (1.2) Par.?
viviśuścābhyanujñātā yathāsvāni gṛhāṇi ca // (1.3) Par.?
tato yudhiṣṭhiro rājā bhīmaṃ bhīmaparākramam / (2.1) Par.?
sāntvayann abravīd dhīmān arjunaṃ yamajau tathā // (2.2) Par.?
śatrubhir vividhaiḥ śastraiḥ kṛttadehā mahāraṇe / (3.1) Par.?
śrāntā bhavantaḥ subhṛśaṃ tāpitāḥ śokamanyubhiḥ // (3.2) Par.?
araṇye duḥkhavasatīr matkṛte puruṣottamāḥ / (4.1) Par.?
bhavadbhir anubhūtāśca yathā kupuruṣaistathā // (4.2) Par.?
yathāsukhaṃ yathājoṣaṃ jayo 'yam anubhūyatām / (5.1) Par.?
viśrāntāṃl labdhavijñānāñ śvaḥ sametāsmi vaḥ punaḥ // (5.2) Par.?
tato duryodhanagṛhaṃ prāsādair upaśobhitam / (6.1) Par.?
bahuratnasamākīrṇaṃ dāsīdāsasamākulam // (6.2) Par.?
dhṛtarāṣṭrābhyanujñātaṃ bhrātrā dattaṃ vṛkodaraḥ / (7.1) Par.?
pratipede mahābāhur mandaraṃ maghavān iva // (7.2) Par.?
yathā duryodhanagṛhaṃ tathā duḥśāsanasya ca / (8.1) Par.?
prāsādamālāsaṃyuktaṃ hematoraṇabhūṣitam // (8.2) Par.?
dāsīdāsasusampūrṇaṃ prabhūtadhanadhānyavat / (9.1) Par.?
pratipede mahābāhur arjuno rājaśāsanāt // (9.2) Par.?
durmarṣaṇasya bhavanaṃ duḥśāsanagṛhād varam / (10.1) Par.?
kuberabhavanaprakhyaṃ maṇihemavibhūṣitam // (10.2) Par.?
nakulāya varārhāya karśitāya mahāvane / (11.1) Par.?
dadau prīto mahārāja dharmarājo yudhiṣṭhiraḥ // (11.2) Par.?
durmukhasya ca veśmāgryaṃ śrīmat kanakabhūṣitam / (12.1) Par.?
pūrṇaṃ padmadalākṣīṇāṃ strīṇāṃ śayanasaṃkulam // (12.2) Par.?
pradadau sahadevāya satataṃ priyakāriṇe / (13.1) Par.?
mumude tacca labdhvā sa kailāsaṃ dhanado yathā // (13.2) Par.?
yuyutsur viduraścaiva saṃjayaśca mahādyutiḥ / (14.1) Par.?
sudharmā caiva dhaumyaśca yathāsvaṃ jagmur ālayān // (14.2) Par.?
saha sātyakinā śaurir arjunasya niveśanam / (15.1) Par.?
viveśa puruṣavyāghro vyāghro giriguhām iva // (15.2) Par.?
tatra bhakṣānnapānaiste samupetāḥ sukhoṣitāḥ / (16.1) Par.?
sukhaprabuddhā rājānam upatasthur yudhiṣṭhiram // (16.2) Par.?
Duration=0.074203968048096 secs.