Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): digestion

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6173
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bharadvāja uvāca / (1.1) Par.?
pārthivaṃ dhātum āśritya śārīro 'gniḥ kathaṃ bhavet / (1.2) Par.?
avakāśaviśeṣeṇa kathaṃ vartayate 'nilaḥ // (1.3) Par.?
bhṛgur uvāca / (2.1) Par.?
vāyor gatim ahaṃ brahman kīrtayiṣyāmi te 'nagha / (2.2) Par.?
prāṇinām anilo dehān yathā ceṣṭayate balī // (2.3) Par.?
śrito mūrdhānam agnistu śarīraṃ paripālayan / (3.1) Par.?
prāṇo mūrdhani cāgnau ca vartamāno viceṣṭate // (3.2) Par.?
sa jantuḥ sarvabhūtātmā puruṣaḥ sa sanātanaḥ / (4.1) Par.?
mano buddhir ahaṃkāro bhūtāni viṣayāśca saḥ // (4.2) Par.?
evaṃ tviha sa sarvatra prāṇena paripālyate / (5.1) Par.?
pṛṣṭhataśca samānena svāṃ svāṃ gatim upāśritaḥ // (5.2) Par.?
vastimūlaṃ gudaṃ caiva pāvakaṃ ca samāśritaḥ / (6.1) Par.?
vahanmūtraṃ purīṣaṃ cāpyapānaḥ parivartate // (6.2) Par.?
prayatne karmaṇi bale ya ekastriṣu vartate / (7.1) Par.?
udāna iti taṃ prāhur adhyātmaviduṣo janāḥ // (7.2) Par.?
saṃdhiṣvapi ca sarveṣu saṃniviṣṭastathānilaḥ / (8.1) Par.?
śarīreṣu manuṣyāṇāṃ vyāna ityupadiśyate // (8.2) Par.?
dhātuṣvagnistu vitataḥ samānena samīritaḥ / (9.1) Par.?
rasān dhātūṃśca doṣāṃśca vartayann avatiṣṭhati // (9.2) Par.?
apānaprāṇayor madhye prāṇāpānasamāhitaḥ / (10.1) Par.?
samanvitaḥ svadhiṣṭhānaḥ samyak pacati pāvakaḥ // (10.2) Par.?
āsyaṃ hi pāyusaṃyuktam ante syād gudasaṃjñitam / (11.1) Par.?
srotastasmāt prajāyante sarvasrotāṃsi dehinām // (11.2) Par.?
prāṇānāṃ saṃnipātācca saṃnipātaḥ prajāyate / (12.1) Par.?
ūṣmā cāgnir iti jñeyo yo 'nnaṃ pacati dehinām // (12.2) Par.?
agnivegavahaḥ prāṇo gudānte pratihanyate / (13.1) Par.?
sa ūrdhvam āgamya punaḥ samutkṣipati pāvakam // (13.2) Par.?
pakvāśayastvadho nābher ūrdhvam āmāśayaḥ sthitaḥ / (14.1) Par.?
nābhimadhye śarīrasya sarve prāṇāḥ samāhitāḥ // (14.2) Par.?
prasṛtā hṛdayāt sarve tiryag ūrdhvam adhastathā / (15.1) Par.?
vahantyannarasānnāḍyo daśa prāṇapracoditāḥ // (15.2) Par.?
eṣa mārgo 'tha yogānāṃ yena gacchanti tat padam / (16.1) Par.?
jitaklamāsanā dhīrā mūrdhanyātmānam ādadhuḥ // (16.2) Par.?
evaṃ sarveṣu vihitaḥ prāṇāpāneṣu dehinām / (17.1) Par.?
tasmin sthito nityam agniḥ sthālyām iva samāhitaḥ // (17.2) Par.?
Duration=0.066007137298584 secs.