Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma, good behaviour

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6181
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
ācārasya vidhiṃ tāta procyamānaṃ tvayānagha / (1.2) Par.?
śrotum icchāmi dharmajña sarvajño hyasi me mataḥ // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
durācārā durviceṣṭā duṣprajñāḥ priyasāhasāḥ / (2.2) Par.?
asanto hyabhivikhyātāḥ santaścācāralakṣaṇāḥ // (2.3) Par.?
purīṣaṃ yadi vā mūtraṃ ye na kurvanti mānavāḥ / (3.1) Par.?
rājamārge gavāṃ madhye dhānyamadhye ca te śubhāḥ // (3.2) Par.?
śaucam āvaśyakaṃ kṛtvā devatānāṃ ca tarpaṇam / (4.1) Par.?
dharmam āhur manuṣyāṇām upaspṛśya nadīṃ taret // (4.2) Par.?
sūryaṃ sadopatiṣṭheta na svapyād bhāskarodaye / (5.1) Par.?
sāyaṃ prātar japan saṃdhyāṃ tiṣṭhet pūrvāṃ tathāparām // (5.2) Par.?
pañcārdro bhojanaṃ kuryāt prāṅmukho maunam āsthitaḥ / (6.1) Par.?
na ninded annabhakṣyāṃśca svādvasvādu ca bhakṣayet // (6.2) Par.?
nārdrapāṇiḥ samuttiṣṭhennārdrapādaḥ svapenniśi / (7.1) Par.?
devarṣināradaproktam etad ācāralakṣaṇam // (7.2) Par.?
śucikāmam anaḍvāhaṃ devagoṣṭhaṃ catuṣpatham / (8.1) Par.?
brāhmaṇaṃ dhārmikaṃ caiva nityaṃ kuryāt pradakṣiṇam // (8.2) Par.?
atithīnāṃ ca sarveṣāṃ preṣyāṇāṃ svajanasya ca / (9.1) Par.?
sāmānyaṃ bhojanaṃ bhṛtyaiḥ puruṣasya praśasyate // (9.2) Par.?
sāyaṃ prātar manuṣyāṇām aśanaṃ devanirmitam / (10.1) Par.?
nāntarā bhojanaṃ dṛṣṭam upavāsī tathā bhavet // (10.2) Par.?
homakāle tathā juhvann ṛtukāle tathā vrajan / (11.1) Par.?
ananyastrījanaḥ prājño brahmacārī tathā bhavet // (11.2) Par.?
amṛtaṃ brāhmaṇocchiṣṭaṃ jananyā hṛdayaṃ kṛtam / (12.1) Par.?
upāsīta janaḥ satyaṃ satyaṃ santa upāsate // (12.2) Par.?
yajuṣā saṃskṛtaṃ māṃsaṃ nivṛtto māṃsabhakṣaṇāt / (13.1) Par.?
na bhakṣayed vṛthāmāṃsaṃ pṛṣṭhamāṃsaṃ ca varjayet // (13.2) Par.?
svadeśe paradeśe vā atithiṃ nopavāsayet / (14.1) Par.?
kāmyaṃ karmaphalaṃ labdhvā gurūṇām upapādayet // (14.2) Par.?
gurubhya āsanaṃ deyaṃ kartavyaṃ cābhivādanam / (15.1) Par.?
gurūn abhyarcya yujyante āyuṣā yaśasā śriyā // (15.2) Par.?
nekṣetādityam udyantaṃ na ca nagnāṃ parastriyam / (16.1) Par.?
maithunaṃ samaye dharmyaṃ guhyaṃ caiva samācaret // (16.2) Par.?
tīrthānāṃ hṛdayaṃ tīrthaṃ śucīnāṃ hṛdayaṃ śuciḥ / (17.1) Par.?
sarvam āryakṛtaṃ śaucaṃ vālasaṃsparśanāni ca // (17.2) Par.?
darśane darśane nityaṃ sukhapraśnam udāharet / (18.1) Par.?
sāyaṃ prātaśca viprāṇāṃ pradiṣṭam abhivādanam // (18.2) Par.?
devagoṣṭhe gavāṃ madhye brāhmaṇānāṃ kriyāpathe / (19.1) Par.?
svādhyāye bhojane caiva dakṣiṇaṃ pāṇim uddharet // (19.2) Par.?
paṇyānāṃ śobhanaṃ paṇyaṃ kṛṣīṇāṃ bādyate kṛṣiḥ / (20.1) Par.?
bahukāraṃ ca sasyānāṃ vāhye vāhyaṃ tathā gavām // (20.2) Par.?
sampannaṃ bhojane nityaṃ pānīye tarpaṇaṃ tathā / (21.1) Par.?
suśṛtaṃ pāyase brūyād yavāgvāṃ kṛsare tathā // (21.2) Par.?
śmaśrukarmaṇi samprāpte kṣute snāne 'tha bhojane / (22.1) Par.?
vyādhitānāṃ ca sarveṣām āyuṣyam abhinandanam // (22.2) Par.?
pratyādityaṃ na meheta na paśyed ātmanaḥ śakṛt / (23.1) Par.?
sutastriyā ca śayanaṃ sahabhojyaṃ ca varjayet // (23.2) Par.?
tvaṃkāraṃ nāmadheyaṃ ca jyeṣṭhānāṃ parivarjayet / (24.1) Par.?
avarāṇāṃ samānānām ubhayeṣāṃ na duṣyati // (24.2) Par.?
hṛdayaṃ pāpavṛttānāṃ pāpam ākhyāti vaikṛtam / (25.1) Par.?
jñānapūrvaṃ vinaśyanti gūhamānā mahājane // (25.2) Par.?
jñānapūrvaṃ kṛtaṃ pāpaṃ chādayantyabahuśrutāḥ / (26.1) Par.?
nainaṃ manuṣyāḥ paśyanti paśyanti tridivaukasaḥ // (26.2) Par.?
pāpena hi kṛtaṃ pāpaṃ pāpam evānuvartate / (27.1) Par.?
dhārmikeṇa kṛto dharmaḥ kartāram anuvartate // (27.2) Par.?
pāpaṃ kṛtaṃ na smaratīha mūḍho vivartamānasya tad eti kartuḥ / (28.1) Par.?
rāhur yathā candram upaiti cāpi tathābudhaṃ pāpam upaiti karma // (28.2) Par.?
āśayā saṃcitaṃ dravyaṃ yat kāle neha bhujyate / (29.1) Par.?
tad budhā na praśaṃsanti maraṇaṃ na pratīkṣate // (29.2) Par.?
mānasaṃ sarvabhūtānāṃ dharmam āhur manīṣiṇaḥ / (30.1) Par.?
tasmāt sarveṣu bhūteṣu manasā śivam ācaret // (30.2) Par.?
eka eva cared dharmaṃ nāsti dharme sahāyatā / (31.1) Par.?
kevalaṃ vidhim āsādya sahāyaḥ kiṃ kariṣyati // (31.2) Par.?
devā yonir manuṣyāṇāṃ devānām amṛtaṃ divi / (32.1) Par.?
pretyabhāve sukhaṃ dharmācchaśvat tair upabhujyate // (32.2) Par.?
Duration=0.10100793838501 secs.