Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6295
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yājñavalkya uvāca / (1.1) Par.?
pādāvadhyātmam ityāhur brāhmaṇāstattvadarśinaḥ / (1.2) Par.?
gantavyam adhibhūtaṃ ca viṣṇustatrādhidaivatam // (1.3) Par.?
pāyur adhyātmam ityāhur yathātattvārthadarśinaḥ / (2.1) Par.?
visargam adhibhūtaṃ ca mitrastatrādhidaivatam // (2.2) Par.?
upastho 'dhyātmam ityāhur yathāyoganidarśanam / (3.1) Par.?
adhibhūtaṃ tathānando daivataṃ ca prajāpatiḥ // (3.2) Par.?
hastāvadhyātmam ityāhur yathāsāṃkhyanidarśanam / (4.1) Par.?
kartavyam adhibhūtaṃ tu indrastatrādhidaivatam // (4.2) Par.?
vāg adhyātmam iti prāhur yathāśrutinidarśanam / (5.1) Par.?
vaktavyam adhibhūtaṃ tu vahnistatrādhidaivatam // (5.2) Par.?
cakṣur adhyātmam ityāhur yathāśrutinidarśanam / (6.1) Par.?
rūpam atrādhibhūtaṃ tu sūryastatrādhidaivatam // (6.2) Par.?
śrotram adhyātmam ityāhur yathāśrutinidarśanam / (7.1) Par.?
śabdastatrādhibhūtaṃ tu diśastatrādhidaivatam // (7.2) Par.?
jihvām adhyātmam ityāhur yathātattvanidarśanam / (8.1) Par.?
rasa evādhibhūtaṃ tu āpastatrādhidaivatam // (8.2) Par.?
ghrāṇam adhyātmam ityāhur yathāśrutinidarśanam / (9.1) Par.?
gandha evādhibhūtaṃ tu pṛthivī cādhidaivatam // (9.2) Par.?
tvag adhyātmam iti prāhustattvabuddhiviśāradāḥ / (10.1) Par.?
sparśa evādhibhūtaṃ tu pavanaścādhidaivatam // (10.2) Par.?
mano 'dhyātmam iti prāhur yathāśrutinidarśanam / (11.1) Par.?
mantavyam adhibhūtaṃ tu candramāścādhidaivatam // (11.2) Par.?
ahaṃkārikam adhyātmam āhustattvanidarśanam / (12.1) Par.?
abhimāno 'dhibhūtaṃ tu bhavastatrādhidaivatam // (12.2) Par.?
buddhir adhyātmam ityāhur yathāvedanidarśanam / (13.1) Par.?
boddhavyam adhibhūtaṃ tu kṣetrajño 'trādhidaivatam // (13.2) Par.?
eṣā te vyaktato rājan vibhūtir anuvarṇitā / (14.1) Par.?
ādau madhye tathā cānte yathātattvena tattvavit // (14.2) Par.?
prakṛtir guṇān vikurute svacchandenātmakāmyayā / (15.1) Par.?
krīḍārthaṃ tu mahārāja śataśo 'tha sahasraśaḥ // (15.2) Par.?
yathā dīpasahasrāṇi dīpānmartyāḥ prakurvate / (16.1) Par.?
prakṛtistathā vikurute puruṣasya guṇān bahūn // (16.2) Par.?
sattvam ānanda udrekaḥ prītiḥ prākāśyam eva ca / (17.1) Par.?
sukhaṃ śuddhitvam ārogyaṃ saṃtoṣaḥ śraddadhānatā // (17.2) Par.?
akārpaṇyam asaṃrambhaḥ kṣamā dhṛtir ahiṃsatā / (18.1) Par.?
samatā satyam ānṛṇyaṃ mārdavaṃ hrīr acāpalam // (18.2) Par.?
śaucam ārjavam ācāram alaulyaṃ hṛdyasaṃbhramaḥ / (19.1) Par.?
iṣṭāniṣṭaviyogānāṃ kṛtānām avikatthanam // (19.2) Par.?
dānena cānugrahaṇam aspṛhārthe parārthatā / (20.1) Par.?
sarvabhūtadayā caiva sattvasyaite guṇāḥ smṛtāḥ // (20.2) Par.?
rajoguṇānāṃ saṃghāto rūpam aiśvaryavigrahe / (21.1) Par.?
atyāśitvam akāruṇyaṃ sukhaduḥkhopasevanam // (21.2) Par.?
parāpavādeṣu ratir vivādānāṃ ca sevanam / (22.1) Par.?
ahaṃkārastvasatkāraścintā vairopasevanam // (22.2) Par.?
paritāpo 'paharaṇaṃ hrīnāśo 'nārjavaṃ tathā / (23.1) Par.?
bhedaḥ paruṣatā caiva kāmakrodhau madastathā / (23.2) Par.?
darpo dveṣo 'tivādaśca ete proktā rajoguṇāḥ // (23.3) Par.?
tāmasānāṃ tu saṃghātaṃ pravakṣyāmyupadhāryatām / (24.1) Par.?
moho 'prakāśastāmisram andhatāmisrasaṃjñitam // (24.2) Par.?
maraṇaṃ cāndhatāmisraṃ tāmisraṃ krodha ucyate / (25.1) Par.?
tamaso lakṣaṇānīha bhakṣāṇām abhirocanam // (25.2) Par.?
bhojanānām aparyāptistathā peyeṣvatṛptatā / (26.1) Par.?
gandhavāso vihāreṣu śayaneṣvāsaneṣu ca // (26.2) Par.?
divāsvapne vivāde ca pramādeṣu ca vai ratiḥ / (27.1) Par.?
nṛtyavāditragītānām ajñānācchraddadhānatā / (27.2) Par.?
dveṣo dharmaviśeṣāṇām ete vai tāmasā guṇāḥ // (27.3) Par.?
Duration=0.087808132171631 secs.