Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dāna, giving

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9275
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
yau tu syātāṃ caraṇenopapannau yau vidyayā sadṛśau janmanā ca / (1.2) Par.?
tābhyāṃ dānaṃ katarasmai viśiṣṭam ayācamānāya ca yācate ca // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
śreyo vai yācataḥ pārtha dattam āhur ayācate / (2.2) Par.?
arhattamo vai dhṛtimān kṛpaṇād adhṛtātmanaḥ // (2.3) Par.?
kṣatriyo rakṣaṇadhṛtir brāhmaṇo 'narthanādhṛtiḥ / (3.1) Par.?
brāhmaṇo dhṛtimān vidvān devān prīṇāti tuṣṭimān // (3.2) Par.?
yācñām āhur anīśasya abhihāraṃ ca bhārata / (4.1) Par.?
udvejayati yācan hi sadā bhūtāni dasyuvat // (4.2) Par.?
mriyate yācamāno vai tam anu mriyate dadat / (5.1) Par.?
dadat saṃjīvayatyenam ātmānaṃ ca yudhiṣṭhira // (5.2) Par.?
ānṛśaṃsyaṃ paro dharmo yācate yat pradīyate / (6.1) Par.?
ayācataḥ sīdamānān sarvopāyair nimantraya // (6.2) Par.?
yadi vai tādṛśā rāṣṭre vaseyuste dvijottamāḥ / (7.1) Par.?
bhasmacchannān ivāgnīṃstān budhyethāstvaṃ prayatnataḥ // (7.2) Par.?
tapasā dīpyamānāste daheyuḥ pṛthivīm api / (8.1) Par.?
pūjyā hi jñānavijñānatapoyogasamanvitāḥ // (8.2) Par.?
tebhyaḥ pūjāṃ prayuñjīthā brāhmaṇebhyaḥ paraṃtapa / (9.1) Par.?
dadad bahuvidhān dāyān upacchandān ayācatām // (9.2) Par.?
yad agnihotre suhute sāyaṃ prātar bhavet phalam / (10.1) Par.?
vidyāvedavratavati tad dānaphalam ucyate // (10.2) Par.?
vidyāvedavratasnātān avyapāśrayajīvinaḥ / (11.1) Par.?
gūḍhasvādhyāyatapaso brāhmaṇān saṃśitavratān // (11.2) Par.?
kṛtair āvasathair hṛdyaiḥ sapreṣyaiḥ saparicchadaiḥ / (12.1) Par.?
nimantrayethāḥ kaunteya kāmaiścānyair dvijottamān // (12.2) Par.?
api te pratigṛhṇīyuḥ śraddhāpūtaṃ yudhiṣṭhira / (13.1) Par.?
kāryam ityeva manvānā dharmajñāḥ sūkṣmadarśinaḥ // (13.2) Par.?
api te brāhmaṇā bhuktvā gatāḥ soddharaṇān gṛhān / (14.1) Par.?
yeṣāṃ dārāḥ pratīkṣante parjanyam iva karṣakāḥ // (14.2) Par.?
annāni prātaḥsavane niyatā brahmacāriṇaḥ / (15.1) Par.?
brāhmaṇāstāta bhuñjānāstretāgnīn prīṇayantu te // (15.2) Par.?
mādhyaṃdinaṃ te savanaṃ dadatastāta vartatām / (16.1) Par.?
gā hiraṇyāni vāsāṃsi tenendraḥ prīyatāṃ tava // (16.2) Par.?
tṛtīyaṃ savanaṃ tat te vaiśvadevaṃ yudhiṣṭhira / (17.1) Par.?
yad devebhyaḥ pitṛbhyaśca viprebhyaśca prayacchasi // (17.2) Par.?
ahiṃsā sarvabhūtebhyaḥ saṃvibhāgaśca sarvaśaḥ / (18.1) Par.?
damastyāgo dhṛtiḥ satyaṃ bhavatvavabhṛthāya te // (18.2) Par.?
eṣa te vitato yajñaḥ śraddhāpūtaḥ sadakṣiṇaḥ / (19.1) Par.?
viśiṣṭaḥ sarvayajñebhyo nityaṃ tāta pravartatām // (19.2) Par.?
Duration=0.075763940811157 secs.